Bài 7- Dự Lưu (S.iii, 160)
Bài 8- A-la-hán (S.iii, 161)
Bài 9-10 Dục Được Đoạn Trừ (S.iii, 161)]
Chánh văn tiếng Việt:
204. VIII. Phải Gọi Là Gì (Kimsukà) (S.iv,191)
1) ...
2) Rồi một Tỷ-kheo đi đến một Tỷ-kheo khác, sau khi đến, nói với Tỷ-kheo ấy:
-- Cho đến như thế nào, này Hiền giả, sự thấy của Tỷ-kheo khéo thanh tịnh?
-- Này Hiền giả, Tỷ-kheo khi nào như thật rõ biết sự tập khởi và sự đoạn diệt của sáu xúc xứ; cho đến như vậy, này Hiền giả, sự thấy của Tỷ-kheo khéo thanh tịnh.
3) Tỷ-kheo ấy không thỏa mãn với câu trả lời câu hỏi của Tỷ-kheo kia, liền đi đến một Tỷ-kheo khác và nói:
-- Này Hiền giả, cho đến như thế nào, sự thấy của Tỷ-kheo khéo thanh tịnh?
-- Này Hiền giả, khi nào Tỷ-kheo như thật rõ biết sự tập khởi và sự đoạn diệt của năm thủ uẩn; khi ấy, này Hiền giả, sự thấy của Tỷ-kheo khéo thanh tịnh.
4) Tỷ-kheo ấy không thỏa mãn với câu trả lời của Tỷ-kheo kia, liền đi đến một Tỷ-kheo khác nữa và nói:
-- Này Hiền giả, cho đến như thế nào, sự thấy của Tỷ-kheo khéo thanh tịnh?
-- Này Hiền giả, khi nào Tỷ-kheo như thật tuệ tri sự tập khởi và sự chấm dứt của bốn đại chủng; khi ấy, này Hiền giả, sự thấy của Tỷ-kheo khéo thanh tịnh.
5) Rồi Tỷ-kheo ấy không thỏa mãn...
-- Này Hiền giả, khi nào Tỷ-kheo như thật rõ biết rằng, phàm pháp gì được khởi lên, tất cả pháp ấy đều phải đoạn diệt; khi ấy, này Hiền giả, sự thấy của Tỷ-kheo khéo thanh tịnh.
6) Rồi Tỷ-kheo ấy không thỏa mãn với câu trả lời câu hỏi của Tỷ-kheo kia, liền đi đến Thế Tôn; sau khi đến, đảnh lễ Thế Tôn rồi ngồi xuống một bên. Ngồi xuống một bên, Tỷ-kheo ấy bạch Thế Tôn:
-- Ở đây, bạch Thế Tôn, con đi đến một Tỷ-kheo và nói với Tỷ-kheo ấy: "Cho đến như thế nào, này Hiền giả, sự thấy của Tỷ-kheo khéo thanh tịnh?" Khi được nói vậy, Tỷ-kheo ấy nói với con: "Khi nào như thật tuệ tri sự tập khởi và sự chấm dứt của sáu xúc xứ; khi ấy, này Hiền giả, sự thấy của Tỷ-kheo khéo thanh tịnh". Bạch Thế Tôn, con không thỏa mãn câu trả lời của Tỷ-kheo kia nên đi đến một Tỷ-kheo khác; sau khi đến, con nói với Tỷ-kheo ấy: "Cho đến như thế nào, này Hiền giả, sự thấy của một Tỷ-kheo khéo thanh tịnh?" Khi được nói vậy, bạch Thế Tôn, Tỷ-kheo ấy nói với con: "Khi nào, này Hiền giả, Tỷ-kheo như thật tuệ tri sự tập khởi và sự chấm dứt của năm thủ uẩn... như thật tuệ tri sự tập khởi và sự chấm dứt của bốn đại chủng... như thật tuệ tri rằng, phàm có pháp gì được tập khởi, tất cả pháp ấy bị đoạn diệt, cho đến như vậy, này Hiền giả, sự thấy của Tỷ-kheo khéo thanh tịnh". Bạch Thế Tôn, con không thỏa mãn câu trả lời câu hỏi của Tỷ-kheo kia nên con đi đến Thế Tôn và bạch Thế Tôn: "Cho đến như thế nào, bạch Thế Tôn, sự thấy của Tỷ-kheo khéo thanh tịnh?"
7) -- Ví như, này Tỷ-kheo, một người chưa từng thấy cây kimsuka, người ấy đi đến một người khác đã thấy cây kimsuka và nói: "Này Bạn, cây kimsuka là thế nào?". Người ấy đáp như sau: "Này Bạn, cây kimsuma màu đen, như một khúc cây bị cháy". Như vậy, này Tỷ-kheo, trong thời gian ấy, cây kimsuka đối với người ấy là giống như người kia đã thấy. Rồi, này Tỷ-kheo, người ấy không thỏa mãn với câu trả lời của người kia, liền đi đến một người khác đã thấy cây kimsuka, sau khi đến, hỏi người ấy: "Này Bạn, cây kimsuka là thế nào?" Người kia trả lời: "Này Bạn, cây kimsuka màu đỏ, giống như một đống thịt". Và này Tỷ-kheo, như vậy trong thời gian ấy, cây kimsuka đối với người ấy là giống như người kia đã thấy. Rồi, này Tỷ-kheo, người ấy không thỏa mãn với câu trả lời của người kia, đi đến một người khác đã thấy cây kimsuka, sau khi đến nói với người ấy: "Này Bạn, cây kimsuka là thế nào?" Người kia trả lời: "Này Bạn, cây kimsuka bị lột vỏ, vỏ bị nứt nẻ ra như cây keo (sirìso)". Này Tỷ-kheo, trong thời gian ấy, cây kimsuka đối với người ấy là giống như người kia đã thấy. Rồi, này Tỷ-kheo, người ấy không thỏa mãn với câu trả lời của người kia, liền đi đến một người khác đã thấy cây kimsuka, sau khi đến, nói với người ấy: "Này Bạn, cây kimsuka là thế nào?" Người kia nói như sau: "Này Bạn, cây kimsuka có lá rậm rạp, bóng của nó dày và rậm, như cây bàng". Như vậy, này Tỷ-kheo, trong thời gian ấy, cây kimsuka đối với người ấy là giống như người kia đã thấy. Cũng vậy, này Tỷ-kheo, tùy theo sự thấy của Chân nhân ấy khéo thanh tịnh, tùy thuộc theo đấy, họ đã trả lời.
8) Ví như, này Tỷ-kheo, có ngôi thành của vua ở biên giới được xây dựng với pháo đài kiên cố, với tường và tháp canh kiên cố và có đến sáu cửa thành. Tại đấy có người giữ cửa thành, là bậc thông minh, có kinh nghiệm và có trí, ngăn chận những người không quen biết, cho vào những người quen biết. Từ phương Ðông, hai người sứ giả cấp tốc đi đến, và nói với người giữ cửa thành: "Này Bạn, vị chủ thành trì này ở đâu?" Người giữa cửa thành ấy nói: "Thưa các Tôn giả, vị ấy đang ngồi giữa ngã tư đường". Hai người sứ giả ấy cấp tốc tuyên bố lời như thật ngữ cho vị chủ ngôi thành, rồi tiếp tục đi theo con đường họ đến. Từ phương Tây, lại hai người sứ giả cấp tốc đi đến... từ phương Bắc, lại hai người sứ giả cấp tốc đi đến, và nói với người giữ cửa thành: "Này Bạn, vị chủ thành trì này ở đâu?" Người giữ cửa thành ấy nói: "Thưa các Tôn giả, vị ấy đang ngồi giữa ngã tư đường". Rồi hai người sứ giả ấy cấp tốc tuyên bố lời như thật ngữ cho vị chủ ngôi thành, rồi tiếp tục theo con đường họ đến.
9) Này Tỷ-kheo, Ta nói ví dụ để giải thích ý nghĩa, và đây là ý nghĩa: Ngôi thành, này Tỷ-kheo, là đồng nghĩa với thân do bốn đại chủng tạo thành này, do cha mẹ sanh, do cơm cháo nuôi dưỡng, vô thường, tiêu mòn, tiêu hao, hủy hoại, hủy diệt. Sáu cửa, này Tỷ-kheo, là đồng nghĩa với sáu nội xứ. Người giữ cửa, này Tỷ-kheo, là đồng nghĩa với niệm. Hai vị sứ giả cấp tốc, này Tỷ-kheo, là đồng nghĩa với chỉ và quán. Người chủ ngôi thành là đồng nghĩa với thức. Ở giữa tại ngã tư đường là đồng nghĩa với bốn đại chủng: địa giới, thủy giới, hỏa giới và phong giới. Lời như thật ngữ, này Tỷ-kheo, là đồng nghĩa với Niết-bàn. Theo con đường họ đến là đồng nghĩa với con đường Thánh đạo Tám ngành. Như chánh tri kiến... chánh định.
205. IX. Ðờn Tỳ Bà (S.iv,195)
1-2) ...
3) --Này các Tỷ-kheo, Tỷ-kheo hay Tỷ-kheo-ni nào đối với các sắc do mắt nhận thức có khởi lên dục (chanda), tham, sân, si hay hận tâm; hãy ngăn chận tâm đừng cho khởi lên như vậy. Con đường này là con đường đầy sợ hãi, đầy kinh khủng, đầy gai góc, đầy rừng rậm, con đường ác, con đường tà, con đường đầy trộm cướp. Con đường này là con đường do phi thiện nhân dùng, không phải con đường do thiện nhân dùng. Như vậy, với ý nghĩ: "Ðây không phải con đường xứng đáng cho ta". Hãy ngăn chận tâm đừng cho khởi lên như vậy đối với các sắc do mắt nhận thức... Này các Tỷ-kheo, Tỷ-kheo hay Tỷ-kheo-ni nào đối với các vị do lưỡi nhận thức... đối với các pháp do ý nhận thức, có khởi lên dục, tham, sân, si hay hận tâm; hãy ngăn chận tâm đừng cho khởi lên như vậy. Con đường này là con đường đầy sợ hãi, đầy kinh khủng, đầy gai góc, đầy rừng rậm, con đường ác, con đường tà, con đường đầy trộm cướp. Con đường này là con đường do phi thiện nhân dùng, không phải con đường do thiện nhân dùng. Như vậy với ý nghĩ: "Ðây không phải con đường xứng đáng cho ta", hãy ngăn chận tâm đừng cho khởi lên như vậy đối với các pháp do ý nhận thức.
4) Ví như, này các Tỷ-kheo, lúa mì đã chín và một người giữ lúa mì phóng dật (lơ đãng). Có con bò ăn lúa mì, xâm phạm lúa mì, xâm phạm lúa mì ấy và mê say ăn một cách thỏa thích. Cũng vậy, này các Tỷ-kheo, kẻ vô văn phàm phu không hộ trì đối với sáu xúc xứ, mê say thọ dụng một cách thỏa thích đối với năm dục công đức.
5) Ví như, này các Tỷ-kheo, lúa mì đã chín và một người giữ lúa mì không phóng dật. Có con bò ăn lúa mì, xâm phạm lúa mì ấy. Người giữ lúa mì nắm chắc cái lỗ mũi của con bò; sau khi nắm chắc cái lỗ mũi, người ấy rị chặt trên cái trán. Sau khi rị chặt trên cái trán, với cái gậy, người ấy đánh con bò một trận nên thân. Sau khi lấy gậy đánh cho một trận nên thân, người ấy thả con bò đi.
Lần thứ hai, này các Tỷ-kheo...
Lần thứ ba, này các Tỷ-kheo, có con bò ăn lúa mì, xâm phạm lúa mì ấy. Người giữ lúa mì nắm chặt cái mũi con bò; sau khi nắm chắc cái mũi, người ấy rị chặt trên cái trán. Sau khi rị chặt trên cái trán, với cái gậy, người ấy đánh con bò một trận nên thân. Sau khi lấy gậy đánh con bò một trận nên thân, người ấy thả con bò đi. Như vậy, này các Tỷ-kheo, con bò ăn lúa mì ấy đi vào làng, hay đi vào rừng, hay khi đứng, hay ngồi, nó không xâm phạm lúa mì ấy, vì nó nhớ đến cảm xúc cái gậy lần trước. Cũng vậy, này các Tỷ-kheo, khi nào Tỷ-kheo có tâm chơn trực, chánh trực đối với sáu xúc xứ, thời nội tâm được an trú, tịnh chỉ, nhứt tâm, Thiền định.
6) Ví như, này các Tỷ-kheo, một vị vua hay đại thần của vua từ trước chưa từng được nghe tiếng đàn tỳ bà, nay được nghe tiếng đàn tỳ bà, vị ấy nói: "Này Bạn, tiếng ấy là tiếng gì, khả ái như vậy, khả lạc như vậy, mê ly như vậy, say đắm như vậy, hấp dẫn như vậy?" Họ nói với vị ấy: "Thưa Tôn giả, đây là đàn tỳ bà, với tiếng khả ái như vậy, mê ly như vậy, khả lạc như vậy, say đắm như vậy, hấp dẫn như vậy". Vị ấy nói như sau: "Hãy đi và đem đàn tỳ bà ấy về cho ta". Họ đem đàn tỳ bà về cho vị ấy, và nói như sau: "Thưa Tôn giả, đàn tỳ bà này với tiếng khả ái như vậy, khả lạc như vậy, mê ly như vậy, say đắm như vậy, hấp dẫn như vậy". Vị ấy bèn nói: "Thôi vừa rồi đối với ta về đàn tỳ bà này. Hãy đem tiếng lại cho ta". Họ thưa với vị ấy: "Thưa Tôn giả, cái này được gọi là đàn tỳ bà, gồm có nhiều thành phần, gồm có số lớn thành phần. Nhờ nhiều thành phần này nên đàn phát âm. Như duyên cái bầu, duyên cái da, duyên cái cán, duyên cái đầu, duyên cái dây, duyên cái cung, duyên nỗ lực thích nghi của người. Như vậy, thưa Tôn giả, cái này gọi là đàn tỳ bà, gồm có nhiều thành phần, gồm có số lớn thành phần. Nhờ gồm nhiều thành phần này nên đàn phát âm". Rồi vua ấy đập đàn tỳ bà ấy ra thành 10 mảnh, 100 mảnh; sau khi đập bể đàn tỳ bà ấy ra thành 10 mảnh, 100 mảnh, vị ấy chẻ thành từng miếng nhỏ; sau khi chẻ thành từng miếng nhỏ, vị ấy lấy lửa đốt; sau khi lấy lửa đốt, vị ấy vun lại thành đống tro; sau khi vun lại thành đống tro, vị ấy đem quạt đống tro lớn ấy trước làn gió mạnh, hay để chúng trôi theo dòng nước sông chảy mạnh. Rồi vị ấy nói: "Thật là hạ liệt, cái gọi đàn tỳ bà này, dầu cho tỳ bà là cái gì. Ở đây, đại chúng thường phóng dật, bị hướng dẫn sai lạc".
7) Cũng vậy, này các Tỷ-kheo, Tỷ-kheo quán sát sắc cho đến sở thú của sắc, quán sát thọ... quán sát tưởng... quán sát các hành... quán sát thức cho đến sở thú của thức. Trong tất cả quán sát này, không có cái gì là "Tôi", là "Của tôi", là "Tôi là" cả.
Chánh văn Pāḷi:
8. Kiṃsukopamasuttaṃ
245. Atha kho aññataro bhikkhu yenaññataro bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ etadavoca – ‘‘kittāvatā nu kho, āvuso, bhikkhuno dassanaṃ suvisuddhaṃ hotī’’ti? ‘‘Yato kho, āvuso, bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca yathābhūtaṃ pajānāti, ettāvatā kho, āvuso, bhikkhuno dassanaṃ suvisuddhaṃ hotī’’ti.
Atha kho so bhikkhu asantuṭṭho tassa bhikkhussa pañhaveyyākaraṇena [pañhāveyyākaraṇena (syā. kaṃ. ka.)], yenaññataro bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ etadavoca – ‘‘kittāvatā nu kho, āvuso, bhikkhuno dassanaṃ suvisuddhaṃ hotī’’ti? ‘‘Yato kho, āvuso, bhikkhu pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca yathābhūtaṃ pajānāti, ettāvatā kho, āvuso, bhikkhuno dassanaṃ suvisuddhaṃ hotī’’ti.
Atha kho so bhikkhu asantuṭṭho tassa bhikkhussa pañhaveyyākaraṇena, yenaññataro bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ etadavoca – ‘‘kittāvatā nu kho, āvuso, bhikkhuno dassanaṃ suvisuddhaṃ hotī’’ti? ‘‘Yato kho, āvuso, bhikkhu catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca yathābhūtaṃ pajānāti, ettāvatā kho, āvuso, bhikkhuno dassanaṃ suvisuddhaṃ hotī’’ti.
Atha kho so bhikkhu asantuṭṭho tassa bhikkhussa pañhaveyyākaraṇena, yenaññataro bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ etadavoca – ‘‘kittāvatā nu kho, āvuso, bhikkhuno dassanaṃ suvisuddhaṃ hotī’’ti? ‘‘Yato kho, āvuso, bhikkhu yaṃ kiñci samudayadhammaṃ , sabbaṃ taṃ nirodhadhammanti yathābhūtaṃ pajānāti, ettāvatā, kho, āvuso, bhikkhuno dassanaṃ suvisuddhaṃ hotī’’ti.
Atha kho so bhikkhu asantuṭṭho tassa bhikkhussa pañhaveyyākaraṇena, yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘idhāhaṃ, bhante, yenaññataro bhikkhu tenupasaṅkamiṃ; upasaṅkamitvā taṃ bhikkhuṃ etadavocaṃ – kittāvatā nu kho, āvuso, bhikkhuno dassanaṃ suvisuddhaṃ hotī’ti? Evaṃ vutte, bhante, so bhikkhu maṃ etadavoca – ‘yato kho, āvuso, bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca yathābhūtaṃ pajānāti, ettāvatā kho, āvuso, bhikkhuno dassanaṃ suvisuddhaṃ hotī’ti. Atha khvāhaṃ, bhante, asantuṭṭho tassa bhikkhussa pañhaveyyākaraṇena , yenaññataro bhikkhu tenupasaṅkamiṃ; upasaṅkamitvā taṃ bhikkhuṃ etadavocaṃ – ‘kittāvatā nu kho, āvuso, bhikkhuno dassanaṃ suvisuddhaṃ hotī’ti? Evaṃ vutte, bhante, so bhikkhu maṃ etadavoca – ‘yato kho, āvuso, bhikkhu pañcannaṃ upādānakkhandhānaṃ…pe… catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca yathābhūtaṃ pajānāti…pe… yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhammanti yathābhūtaṃ pajānāti, ettāvatā kho, āvuso, bhikkhuno dassanaṃ suvisuddhaṃ hotī’ti. Atha khvāhaṃ, bhante, asantuṭṭho tassa bhikkhussa pañhaveyyākaraṇena yena bhagavā tenupasaṅkamiṃ ( ) [(upasaṅkamitvā bhagavantaṃ etadavocaṃ) (ka.)]. Kittāvatā nu kho, bhante, bhikkhuno dassanaṃ suvisuddhaṃ hotī’’ti?
‘‘Seyyathāpi, bhikkhu, purisassa kiṃsuko adiṭṭhapubbo assa. So yenaññataro puriso kiṃsukassa dassāvī tenupasaṅkameyya. Upasaṅkamitvā taṃ purisaṃ evaṃ vadeyya – ‘kīdiso, bho purisa, kiṃsuko’ti? So evaṃ vadeyya – ‘kāḷako kho, ambho purisa, kiṃsuko – seyyathāpi jhāmakhāṇū’ti. Tena kho pana, bhikkhu, samayena tādisovassa kiṃsuko yathāpi [yathā (sī. syā. kaṃ.) dutiyavārādīsu pana ‘‘yathāpi’’tveva dissati] tassa purisassa dassanaṃ. Atha kho, so bhikkhu, puriso asantuṭṭho tassa purisassa pañhaveyyākaraṇena, yenaññataro puriso kiṃsukassa dassāvī tenupasaṅkameyya; upasaṅkamitvā taṃ purisaṃ evaṃ vadeyya – ‘kīdiso , bho purisa, kiṃsuko’ti? So evaṃ vadeyya – ‘lohitako kho, ambho purisa, kiṃsuko – seyyathāpi maṃsapesī’ti. Tena kho pana, bhikkhu, samayena tādisovassa kiṃsuko yathāpi tassa purisassa dassanaṃ. Atha kho so bhikkhu puriso asantuṭṭho tassa purisassa pañhaveyyākaraṇena, yenaññataro puriso kiṃsukassa dassāvī tenupasaṅkameyya ; upasaṅkamitvā taṃ purisaṃ evaṃ vadeyya – ‘kīdiso, bho purisa, kiṃsuko’ti? So evaṃ vadeyya – ‘ocīrakajāto [ojīrakajāto (sī.), odīrakajāto (pī.)] kho, ambho purisa, kiṃsuko ādinnasipāṭiko – seyyathāpi sirīso’ti. Tena kho pana, bhikkhu, samayena tādisovassa kiṃsuko, yathāpi tassa purisassa dassanaṃ. Atha kho so bhikkhu puriso asantuṭṭho tassa purisassa pañhaveyyākaraṇena , yenaññataro puriso kiṃsukassa dassāvī tenupasaṅkameyya; upasaṅkamitvā taṃ purisaṃ evaṃ vadeyya – ‘kīdiso, bho purisa, kiṃsuko’ti? So evaṃ vadeyya – ‘bahalapattapalāso sandacchāyo [saṇḍacchāyo (syā. kaṃ.)] kho, ambho purisa, kiṃsuko – seyyathāpi nigrodho’ti. Tena kho pana, bhikkhu, samayena tādisovassa kiṃsuko, yathāpi tassa purisassa dassanaṃ. Evameva kho, bhikkhu, yathā yathā adhimuttānaṃ tesaṃ sappurisānaṃ dassanaṃ suvisuddhaṃ hoti, tathā tathā kho tehi sappurisehi byākataṃ.
‘‘Seyyathāpi, bhikkhu, rañño paccantimaṃ nagaraṃ daḷhuddhāpaṃ [daḷhuddāpaṃ (sī. pī.)] daḷhapākāratoraṇaṃ chadvāraṃ. Tatrassa dovāriko paṇḍito byatto medhāvī, aññātānaṃ nivāretā, ñātānaṃ pavesetā. Puratthimāya disāya āgantvā sīghaṃ dūtayugaṃ taṃ dovārikaṃ evaṃ vadeyya – ‘kahaṃ, bho purisa, imassa nagarassa nagarassāmī’ti? So evaṃ vadeyya – ‘eso, bhante, majjhe siṅghāṭake nisinno’ti. Atha kho taṃ sīghaṃ dūtayugaṃ nagarassāmikassa yathābhūtaṃ vacanaṃ niyyātetvā yathāgatamaggaṃ paṭipajjeyya. Pacchimāya disāya āgantvā sīghaṃ dūtayugaṃ…pe… uttarāya disāya… dakkhiṇāya disāya āgantvā sīghaṃ dūtayugaṃ taṃ dovārikaṃ evaṃ vadeyya – ‘kahaṃ, bho purisa, imassa nagarassāmī’ti? So evaṃ vadeyya – ‘eso, bhante, majjhe siṅghāṭake nisinno’ti. Atha kho taṃ sīghaṃ dūtayugaṃ nagarassāmikassa yathābhūtaṃ vacanaṃ niyyātetvā yathāgatamaggaṃ paṭipajjeyya.
‘‘Upamā kho myāyaṃ, bhikkhu, katā atthassa viññāpanāya. Ayañcettha attho – ‘nagara’nti kho, bhikkhu, imassetaṃ cātumahābhūtikassa kāyassa adhivacanaṃ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassa. ‘Cha dvārā’ti kho, bhikkhu, channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ. ‘Dovāriko’ti kho, bhikkhu, satiyā etaṃ adhivacanaṃ. ‘Sīghaṃ dūtayuga’nti kho, bhikkhu, samathavipassanānetaṃ adhivacanaṃ. ‘Nagarassāmī’ti kho, bhikkhu, viññāṇassetaṃ adhivacanaṃ. ‘Majjhe siṅghāṭako’ti kho , bhikkhu, catunnetaṃ mahābhūtānaṃ adhivacanaṃ – pathavīdhātuyā, āpodhātuyā, tejodhātuyā, vāyodhātuyā. ‘Yathābhūtaṃ vacana’nti kho, bhikkhu, nibbānassetaṃ adhivacanaṃ. ‘Yathāgatamaggo’ti kho, bhikkhu, ariyassetaṃ aṭṭhaṅgikassa maggassa adhivacanaṃ, seyyathidaṃ – sammādiṭṭhiyā…pe… sammāsamādhissā’’ti. Aṭṭhamaṃ.
9. Vīṇopamasuttaṃ
246. ‘‘Yassa kassaci, bhikkhave, bhikkhussa vā bhikkhuniyā vā cakkhuviññeyyesu rūpesu uppajjeyya chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi [paṭighaṃ vā (sī.)] cetaso, tato cittaṃ nivāreyya. Sabhayo ceso maggo sappaṭibhayo ca sakaṇṭako ca sagahano ca ummaggo ca kummaggo ca duhitiko ca. Asappurisasevito ceso maggo, na ceso maggo sappurisehi sevito. Na tvaṃ etaṃ arahasīti. Tato cittaṃ nivāraye cakkhuviññeyyehi rūpehi…pe… yassa kassaci, bhikkhave, bhikkhussa vā bhikkhuniyā vā jivhāviññeyyesu rasesu…pe… manoviññeyyesu dhammesu uppajjeyya chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso tato cittaṃ nivāreyya. Sabhayo ceso maggo sappaṭibhayo ca sakaṇṭako ca sagahano ca ummaggo ca kummaggo ca duhitiko ca. Asappurisasevito ceso maggo, na ceso maggo sappurisehi sevito. Na tvaṃ etaṃ arahasīti. Tato cittaṃ nivāraye manoviññeyyehi dhammehi.
‘‘Seyyathāpi, bhikkhave, kiṭṭhaṃ sampannaṃ. Kiṭṭhārakkho [kiṭṭhārakkhako (sī.)] ca pamatto, goṇo ca kiṭṭhādo aduṃ kiṭṭhaṃ otaritvā yāvadatthaṃ madaṃ āpajjeyya pamādaṃ āpajjeyya ; evameva kho, bhikkhave, assutavā puthujjano chasu phassāyatanesu asaṃvutakārī pañcasu kāmaguṇesu yāvadatthaṃ madaṃ āpajjati pamādaṃ āpajjati.
‘‘Seyyathāpi, bhikkhave, kiṭṭhaṃ sampannaṃ kiṭṭhārakkho ca appamatto goṇo ca kiṭṭhādo aduṃ kiṭṭhaṃ otareyya. Tamenaṃ kiṭṭhārakkho nāsāyaṃ suggahitaṃ gaṇheyya. Nāsāyaṃ suggahitaṃ gahetvā uparighaṭāyaṃ suniggahitaṃ niggaṇheyya. Uparighaṭāyaṃ suniggahitaṃ niggahetvā daṇḍena sutāḷitaṃ tāḷeyya. Daṇḍena sutāḷitaṃ tāḷetvā osajjeyya. Dutiyampi kho, bhikkhave …pe… tatiyampi kho, bhikkhave, goṇo kiṭṭhādo aduṃ kiṭṭhaṃ otareyya. Tamenaṃ kiṭṭhārakkho nāsāyaṃ suggahitaṃ gaṇheyya. Nāsāyaṃ suggahitaṃ gahetvā uparighaṭāyaṃ suniggahitaṃ niggaṇheyya. Uparighaṭāyaṃ suniggahitaṃ niggahetvā daṇḍena sutāḷitaṃ tāḷeyya. Daṇḍena sutāḷitaṃ tāḷetvā osajjeyya. Evañhi so, bhikkhave, goṇo kiṭṭhādo gāmagato vā araññagato vā, ṭhānabahulo vā assa nisajjabahulo vā na taṃ kiṭṭhaṃ puna otareyya – tameva purimaṃ daṇḍasamphassaṃ samanussaranto. Evameva kho, bhikkhave, yato kho bhikkhuno chasu phassāyatanesu cittaṃ udujitaṃ hoti sudujitaṃ, ajjhattameva santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati.
‘‘Seyyathāpi, bhikkhave, rañño vā rājamahāmattassa vā vīṇāya saddo assutapubbo assa. So vīṇāsaddaṃ suṇeyya. So evaṃ vadeyya – ‘ambho, kassa [kissa (sī. pī.)] nu kho eso saddo evaṃrajanīyo evaṃkamanīyo evaṃmadanīyo evaṃmucchanīyo evaṃbandhanīyo’ti? Tamenaṃ evaṃ vadeyyuṃ – ‘esā, kho, bhante, vīṇā nāma, yassā eso saddo evaṃrajanīyo evaṃkamanīyo evaṃmadanīyo evaṃmucchanīyo evaṃbandhanīyo’ti. So evaṃ vadeyya – ‘gacchatha me, bho, taṃ vīṇaṃ āharathā’ti. Tassa taṃ vīṇaṃ āhareyyuṃ. Tamenaṃ evaṃ vadeyyuṃ – ‘ayaṃ kho sā, bhante, vīṇā yassā eso saddo evaṃrajanīyo evaṃkamanīyo evaṃmadanīyo evaṃmucchanīyo evaṃbandhanīyo’ti. So evaṃ vadeyya – ‘alaṃ me, bho, tāya vīṇāya, tameva me saddaṃ āharathā’ti. Tamenaṃ evaṃ vadeyyuṃ – ‘ayaṃ kho, bhante, vīṇā nāma anekasambhārā mahāsambhārā. Anekehi sambhārehi samāraddhā vadati , seyyathidaṃ – doṇiñca paṭicca cammañca paṭicca daṇḍañca paṭicca upadhāraṇe ca paṭicca tantiyo ca paṭicca koṇañca paṭicca purisassa ca tajjaṃ vāyāmaṃ paṭicca evāyaṃ, bhante, vīṇā nāma anekasambhārā mahāsambhārā. Anekehi sambhārehi samāraddhā vadatī’ti. So taṃ vīṇaṃ dasadhā vā satadhā vā phāleyya, dasadhā vā satadhā vā taṃ phāletvā sakalikaṃ sakalikaṃ kareyya. Sakalikaṃ sakalikaṃ karitvā agginā ḍaheyya, agginā ḍahitvā masiṃ kareyya. Masiṃ karitvā mahāvāte vā ophuneyya [opuneyya (sī. pī.), ophuṇeyya (?)], nadiyā vā sīghasotāya pavāheyya. So evaṃ vadeyya – ‘asatī kirāyaṃ, bho, vīṇā nāma, yathevaṃ yaṃ [yathevāyaṃ (sī.), yathevayaṃ (pī.)] kiñci vīṇā nāma ettha ca panāyaṃ jano [ettha panāyaṃ jano (syā. kaṃ.), ettha ca mahājano (pī. ka.)]ativelaṃ pamatto palaḷito’ti. Evameva kho, bhikkhave, bhikkhu rūpaṃ samanvesati [samannesati (sī. syā. kaṃ.), samanesati (pī.)] yāvatā rūpassa gati, vedanaṃ samanvesati yāvatā vedanāya gati, saññaṃ samanvesati yāvatā saññāya gati, saṅkhāre samanvesati yāvatā saṅkhārānaṃ gati, viññāṇaṃ samanvesati yāvatā viññāṇassa gati. Tassa rūpaṃ samanvesato yāvatā rūpassa gati, vedanaṃ samanvesato…pe… saññaṃ… saṅkhāre… viññāṇaṃ samanvesato yāvatā viññāṇassa gati. Yampissa taṃ hoti ahanti vā mamanti vā asmīti vā tampi tassa na hotī’’ti. Navamaṃ.
Chú giải Pāḷi:
8. Kiṃsukopamasuttavaṇṇanā
245. Aṭṭhame dassananti paṭhamamaggassetaṃ adhivacanaṃ. Paṭhamamaggo hi kilesapahānakiccaṃ sādhento paṭhamaṃ nibbānaṃ passati, tasmā dassananti vuccati. Gotrabhuñāṇaṃ pana kiñcāpi maggato paṭhamataraṃ passati, passitvā pana kattabbakiccassa kilesapahānassa abhāvena na dassananti vuccati. Apica cattāropi maggā dassanameva. Kasmā? Sotāpattimaggakkhaṇe dassanaṃ visujjhati, phalakkhaṇe visuddhaṃ. Sakadāgāmianāgāmiarahattamaggakkhaṇe visujjhati, phalakkhaṇe visuddhanti evaṃ kathentānaṃ bhikkhūnaṃ sutvā so bhikkhu ‘‘ahampi dassanaṃ visodhetvā arahattaphale patiṭṭhito dassanavisuddhikaṃ nibbānaṃ sacchikatvā viharissāmī’’ti taṃ bhikkhuṃ upasaṅkamitvā evaṃ pucchi. So phassāyatanakammaṭṭhāniko channaṃ phassāyatanānaṃ vasena rūpārūpadhamme pariggahetvā arahattaṃ patto. Ettha hi purimāni pañca āyatanāni rūpaṃ, manāyatanaṃ arūpaṃ. Iti so attanā adhigatamaggameva kathesi.
Asantuṭṭhoti padesasaṅkhāresu ṭhatvā kathitattā asantuṭṭho. Evaṃ kirassa ahosi – ‘‘ayaṃ padesasaṅkhāresu ṭhatvā kathesi. Sakkā nu kho padesasaṅkhāresu ṭhatvā dassanavisuddhikaṃ nibbānaṃ pāpuṇitu’’nti? Tato naṃ pucchi – ‘‘āvuso, tvaṃyeva nu kho idaṃ dassanavisuddhikaṃ nibbānaṃ jānāsi, udāhu aññepi jānantā atthī’’ti. Atthāvuso, asukavihāre asukatthero nāmāti. So tampi upasaṅkamitvā pucchi. Etenupāyena aññampi aññampīti.
Ettha ca dutiyo pañcakkhandhakammaṭṭhāniko rūpakkhandhavasena rūpaṃ, sesakkhandhavasena nāmanti nāmarūpaṃ vavatthapetvā anukkamena arahattaṃ patto. Tasmā sopi attanā adhigatamaggameva kathesi. Ayaṃ pana ‘‘imesaṃ aññamaññaṃ na sameti, paṭhamena sappadesasaṅkhāresu ṭhatvāva kathitaṃ, iminā nippadesesū’’ti asantuṭṭho hutvā tatheva taṃ pucchitvā pakkāmi.
Tatiyo mahābhūtakammaṭṭhāniko cattāri mahābhūtāni saṅkhepato ca vitthārato ca pariggahetvā arahattaṃ patto, tasmā ayampi attanā adhigatamaggameva kathesi. Ayaṃ pana ‘‘imesaṃ aññamaññaṃ na sameti, paṭhamena sappadesasaṅkhāresu ṭhatvā kathitaṃ, dutiyena nippadesesu, tatiyena atisappadesesū’’ti asantuṭṭho hutvā tatheva taṃ pucchitvā pakkāmi.
Catuttho tebhūmakakammaṭṭhāniko. Tassa kira samappavattā dhātuyo ahesuṃ, kallasarīraṃ balapattaṃ, kammaṭṭhānānipissa sabbāneva sappāyāni, atītā vā saṅkhārā hontu anāgatā vā paccuppannā vā kāmāvacarā vā rūpāvacarā vā arūpāvacarā vā, sabbepi sappāyāva. Asappāyakammaṭṭhānaṃ nāma natthi. Kālesupi purebhattaṃ vā hotu pacchābhattaṃ vā paṭhamayāmādayo vā, asappāyo kālo nāma natthi. Yathā nāma cāribhūmiṃ otiṇṇo mahāhatthī hatthena gahetabbaṃ hattheneva luñcitvā gaṇhāti, pādehi paharitvā gahetabbaṃ pādehi paharitvā gaṇhāti, evameva sakale tebhūmakadhamme kalāpaggāhena gahetvā sammasanto arahattaṃ patto, tasmā esopi attanā adhigatamaggameva kathesi. Ayaṃ pana ‘‘imesaṃ aññamaññaṃ na sameti. Paṭhamena sappadesasaṅkhāresu ṭhatvā kathitaṃ, dutiyena nippadesesu, puna tatiyena sappadesesu, catutthena nippadesesuyevā’’ti asantuṭṭho hutvā taṃ pucchi – ‘‘kiṃ nu kho, āvuso, idaṃ dassanavisuddhikaṃ nibbānaṃ tumhehi attanova dhammatāya ñātaṃ, udāhu kenaci vo akkhāta’’nti? Āvuso, mayaṃ kiṃ jānāma? Atthi pana sadevake loke sammāsambuddho, taṃ nissāyetaṃ amhehi ñātanti. So cintesi – ‘‘ime bhikkhū mayhaṃ ajjhāsayaṃ gahetvā kathetuṃ na sakkonti, ahaṃ sabbaññubuddhameva pucchitvā nikkaṅkho bhavissāmī’’ti yena bhagavā tenupasaṅkami.
Bhagavā tassa vacanaṃ sutvā ‘‘yehi te pañho kathito, te cattāropi khīṇāsavā, sukathitaṃ tehi, tvaṃ pana attano andhabālatāya taṃ na sallakkhesī’’ti na evaṃ vihesesi. Kārakabhāvaṃpanassa ñatvā ‘‘atthagavesako esa, dhammadesanāya eva naṃ bujjhāpessāmī’’ti kiṃsukopamaṃ āhari. Tattha bhūtaṃ vatthuṃ katvā evamattho vibhāvetabbo – ekasmiṃ kira mahānagare eko sabbaganthadharo brāhmaṇavejjo paṇḍito paṭivasati. Atheko nagarassa pācīnadvāragāmavāsī paṇḍurogapuriso tassa santikaṃ āgantvā taṃ vanditvā aṭṭhāsi. Vejjapaṇḍito tena saddhiṃ sammoditvā ‘‘kenatthena āgatosi bhadramukhā’’ti, pucchi. Rogenamhi, ayya, upadduto, bhesajjaṃ me kathehīti. Tena hi, bho, gaccha, kiṃsukarukkhaṃ chinditvā, sosetvā jhāpetvā, tassa khārodakaṃ gahetvā iminā ciminā ca bhesajjena yojetvā, ariṭṭhaṃ katvā piva, tena te phāsukaṃ bhavissatīti. So tathā katvā nirogo balavā pāsādiko jāto.
Athañño dakkhiṇadvāragāmavāsī puriso teneva rogena āturo ‘‘asuko kira bhesajjaṃ katvā arogo jāto’’ti sutvā taṃ upasaṅkamitvā pucchi – ‘‘kena te, samma, phāsukaṃ jāta’’nti. Kiṃsukāriṭṭhena nāma, gaccha tvampi karohīti. Sopi tathā katvā tādisova jāto.
Athañño pacchimadvāragāmavāsī…pe… uttaradvāragāmavāsī puriso teneva rogena āturo ‘‘asuko kira bhesajjaṃ katvā arogo jāto’’ti taṃ upasaṅkamitvā pucchi ‘‘kena te, samma, phāsukaṃ jāta’’nti? Kiṃsukāriṭṭhena nāma, gaccha tvampi karohīti. Sopi tathā katvā tādisova jāto.
Athañño paccantavāsī adiṭṭhapubbakiṃsuko eko puriso teneva rogena āturo ciraṃ tāni tāni bhesajjāni katvā roge avūpasamamāne ‘‘asuko kira nagarassa pācīnadvāragāmavāsī puriso bhesajjaṃ katvā arogo jāto’’ti sutvā ‘‘gacchāmahampi, tena katabhesajjaṃ karissāmī’’ti daṇḍamolubbha anupubbena tassa santikaṃ gantvā, ‘‘kena te, samma, phāsukaṃ jāta’’nti pucchi. Kiṃsukāriṭṭhena sammāti. Kīdiso pana so kiṃsukoti. Jhāpitagāme ṭhitajhāmathūṇo viyāti. Iti so puriso attanā diṭṭhākārenava kiṃsukaṃ ācikkhi. Tena hi diṭṭhakāle kiṃsuko patitapatto khāṇukakāle diṭṭhattā tādisova hoti.
So pana puriso sutamaṅgalikattā ‘‘ayaṃ ‘jhāpitagāme jhāmathūṇo viyā’ti āha, amaṅgalametaṃ . Etasmiñhi me bhesajje katepi rogo na vūpasamissatī’’ti tassa veyyākaraṇena asantuṭṭho taṃ pucchi – ‘‘kiṃ nu kho, bho, tvaññeva kiṃsukaṃ jānāsi, udāhu aññopi atthī’’ti. Atthi, bho, dakkhiṇadvāragāme asuko nāmāti. So taṃ upasaṅkamitvā pucchi, svāssa pupphitakāle diṭṭhattā attano dassanānurūpena ‘‘lohitako kiṃsuko’’ti āha. So ‘‘ayaṃ purimena viruddhaṃ āha, kāḷako lohitakato suvidūradūre’’ti tassapi veyyākaraṇena asantuṭṭho ‘‘atthi pana, bho, aññopi koci kiṃsukadassāvī, yena kiṃsuko diṭṭhapubbo’’ti? Pucchitvā, ‘‘atthi pacchimadvāragāme asuko nāmā’’ti vutte tampi upasaṅkamitvā pucchi. Svāssa phalitakāle diṭṭhattā attano dassanānurūpena ‘‘ocirakajāto ādinnasipāṭiko’’ti āha. Phalitakālasmiñhi kiṃsuko olambamānacīrako viya adhomukhaṃ katvā gahitaasikoso viya ca sirīsarukkho viya ca lambamānaphalo hoti. So ‘‘ayaṃ purimehi viruddhaṃ āha, na sakkā imassa vacanaṃ gahetu’’nti tassapi veyyākaraṇena asantuṭṭho ‘‘atthi pana, bho, aññopi koci kiṃsukadassāvī, yena kiṃsuko diṭṭhapubbo’’ti? Pucchitvā, ‘‘atthi uttaradvāragāme asuko nāmā’’ti vutte tampi upasaṅkamitvā pucchi. So assa sañchannapattakāle diṭṭhattā attano dassanānurūpena ‘‘bahalapattapalāso sandacchāyo’’ti āha. Sandacchāyonāma saṃsanditvā ṭhitacchāyo.
So ‘‘ayampi purimehi viruddhaṃ āha, na sakkā imassa vacanaṃ gahetu’’nti tassapi veyyākaraṇena asantuṭṭho taṃ āha, ‘‘kiṃ nu kho, bho, tumhe attanova dhammatāya kiṃsukaṃ jānātha, udāhu kenaci vo akkhāto’’ti? Kiṃ, bho, mayaṃ jānāma? Atthi pana mahānagarassa majjhe amhākaṃ ācariyo vejjapaṇḍito, taṃ nissāya amhehi ñātanti. ‘‘Tena hi ahampi ācariyameva upasaṅkamitvā nikkaṅkho bhavissāmī’’ti tassa santikaṃ upasaṅkamitvā taṃ vanditvā aṭṭhāsi. Vejjapaṇḍito tena saddhiṃ sammoditvā, ‘‘kenatthena āgatosi bhadramukhā’’ti pucchi. Rogenamhi, ayya, upadduto, bhesajjaṃ me kathethāti. Tena hi, bho, gaccha, kiṃsukarukkhaṃ chinditvā sosetvā jhāpetvā tassa khārodakaṃ gahetvā iminā ciminā ca bhesajjena yojetvā ariṭṭhaṃ katvā piva, etena te phāsukaṃ bhavissatīti. So tathā katvā nirogo balavā pāsādiko jāto.
Tattha mahānagaraṃ viya nibbānanagaraṃ daṭṭhabbaṃ. Vejjapaṇḍito viya sammāsambuddho. Vuttampi ce taṃ ‘‘bhisakko sallakattoti kho, sunakkhatta, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā’’ti (ma. ni. 3.65) catūsu dvāragāmesu cattāro vejjantevāsikā viya cattāro dassanavisuddhipattā khīṇāsavā. Paccantavāsī paṭhamapuriso viya pañhapucchako bhikkhu. Paccantavāsino catunnaṃ vejjantevāsikānaṃ kathāya asantuṭṭhassa ācariyameva upasaṅkamitvā pucchanakālo viya imassa bhikkhuno catunnaṃ dassanavisuddhipattānaṃ khīṇāsavānaṃ kathāya asantuṭṭhassa satthāraṃ upasaṅkamitvā pucchanakālo.
Yathā yathā adhimuttānanti yena yenākārena adhimuttānaṃ. Dassanaṃ suvisuddhanti nibbānadassanaṃ suṭṭhu visuddhaṃ. Tathā tathā kho tehi sappurisehi byākatanti tena tenevākārena tuyhaṃ tehi sappurisehi kathitaṃ. Yathā hi ‘‘kāḷako kiṃsuko’’ti kathento na aññaṃ kathesi, attanā diṭṭhanayena kiṃsukameva kathesi, evameva chaphassāyatanānaṃ vasena dassanavisuddhipattakhīṇāsavopi imaṃ pañhaṃ kathento na aññaṃ kathesi, attanā adhigatamaggena dassanavisuddhikaṃ nibbānameva kathesi.
Yathā ca ‘‘lohitako ocirakajāto bahalapattapalāso kiṃsuko’’ti kathentopi na aññaṃ kathesi, attanā diṭṭhanayena kiṃsukameva kathesi, evameva pañcupādānakkhandhavasena catumahābhūtavasena tebhūmakadhammavasena dassanavisuddhipattakhīṇāsavopi imaṃ pañhaṃ kathento na aññaṃ kathesi, attanā adhigatamaggena dassanavisuddhikaṃ nibbānameva kathesi.
Tattha yathā kāḷakakāle kiṃsukadassāvinopi taṃ dassanaṃ bhūtaṃ tacchaṃ na tena aññaṃ diṭṭhaṃ, kiṃsukova diṭṭho, evameva chaphassāyatanavasena dassanavisuddhipattassāpi khīṇāsavassa dassanaṃ bhūtaṃ tacchaṃ, na tena aññaṃ kathitaṃ, attanā adhigatamaggena dassanavisuddhikaṃ nibbānameva kathitaṃ. Yathā ca lohitakāle ocirakajātakāle bahalapattapalāsakāle kiṃsukadassāvinopi taṃ dassanaṃ bhūtaṃ tacchaṃ, na tena aññaṃ diṭṭhaṃ, kiṃsukova diṭṭho, evameva pañcupādānakkhandhavasena catumahābhūtavasena tebhūmakadhammavasena dassanavisuddhipattassāpi khīṇāsavassa dassanaṃ bhūtaṃ tacchaṃ, na tena aññaṃ kathitaṃ, attanā adhigatamaggena dassanavisuddhikaṃ nibbānameva kathitaṃ.
Seyyathāpi, bhikkhu rañño paccantimaṃ nagaranti idaṃ kasmā āraddhaṃ? Sace tena bhikkhunā taṃ sallakkhitaṃ, athassa dhammadesanatthaṃ āraddhaṃ. Sace na sallakkhitaṃ, athassa iminā nagaropamena tassevatthassa dīpanatthāya āvibhāvanatthāya āraddhaṃ. Tattha yasmā majjhimapadese nagarassa pākārādīni thirāni vā hontu dubbalāni vā, sabbaso vā mā hontu, corāsaṅkā na honti, tasmā taṃ aggahetvā ‘‘paccantimaṃ nagara’’nti āha. Daḷhuddhāpanti thirapākāraṃ. Daḷhapākāratoraṇanti thirapākārañceva thiratoraṇañca. Toraṇāni nāma hi purisubbedhāni nagarassa alaṅkāratthaṃ karīyanti, coranivāraṇatthānipi hontiyeva. Atha vā toraṇanti piṭṭhasaṅghāṭassetaṃ nāmaṃ, thirapiṭṭhasaṅghāṭantipi attho.Chadvāranti nagaradvāraṃ nāma ekampi hoti dvepi satampi sahassampi, idha pana satthā chadvārikanagaraṃ dassento evamāha. Paṇḍitoti paṇḍiccena samannāgato. Byattoti veyyattiyena samannāgato visadañāṇo. Medhāvīti ṭhānuppattikapaññāsaṅkhātāya medhāya samannāgato.
Puratthimāya disāyātiādimhi bhūtamatthaṃ katvā evamattho veditabbo – samiddhe kira mahānagare sattaratanasampanno rājā cakkavatti rajjaṃ anusāsati, tassetaṃ paccantanagaraṃ rājāyuttavirahitaṃ , atha purisā āgantvā ‘‘amhākaṃ, deva, nagare āyuttako natthi, dehi no kiñci āyuttaka’’nti āhaṃsu. Rājā ekaṃ puttaṃ datvā ‘‘gacchatha, etaṃ ādāya tattha abhisiñcitvā vinicchayaṭṭhānādīni katvā vasathā’’ti. Te tathā akaṃsu. Rājaputto pāpamittasaṃsaggena katipāheyeva surāsoṇḍo hutvā, sabbāni vinicchayaṭṭhānādīni hāretvā, nagaramajjhe dhuttehi parivārito suraṃ pivanto naccagītādiratiyā vītināmeti. Atha rañño āgantvā ārocayiṃsu.
Rājā ekaṃ paṇḍitaṃ amaccaṃ āṇāpesi – ‘‘gaccha kumāraṃ ovaditvā, vinicchayaṭṭhānādīni kāretvā, puna abhisekaṃ katvā, ehī’’ti. Na sakkā, deva, kumāraṃ ovadituṃ, caṇḍo kumāro ghāteyyāpi manti. Athekaṃ balasampannaṃ yodhaṃ āṇāpesi – ‘‘tvaṃ iminā saddhiṃ gantvā sace so ovāde na tiṭṭhati, sīsamassa chindāhī’’ti. Iti so amacco yodho cāti idaṃ sīghaṃ dūtayugaṃ tattha gantvā dovārikaṃ pucchi – ‘‘kahaṃ, bho, nagarassa sāmi kumāro’’ti. Esa majjhesiṅghāṭake suraṃ pivanto dhuttaparivārito gītādiratiṃ anubhonto nisinnoti. Atha taṃ dūtayugaṃ gantvā amacco tāvettha, ‘‘sāmi, vinicchayaṭṭhānādīni kira kāretvā sādhukaṃ rajjaṃ anusāsā’’ti āha. Kumāro asuṇanto viya nisīdi. Atha naṃ yodho sīse gahetvā, ‘‘sace rañño āṇaṃ karosi, kara, no ce, ettheva te sīsaṃ pātessāmī’’ti khaggaṃ abbāhi. Paricārakā dhuttā tāvadeva disāsu palāyiṃsu. Kumāro bhīto sāsanaṃ sampaṭicchi. Athassa te tattheva abhisekaṃ katvā setacchattaṃ ussāpetvā ‘‘sammā rajjaṃ anusāsāhī’’ti raññā vuttaṃ yathābhūtavacanaṃ niyyātetvā yathāgatamaggameva paṭipajjiṃsu. Imamatthaṃ āvikaronto bhagavā ‘‘puratthimāya disāyā’’ti āha.
Tatridaṃ opammasaṃsandanaṃ – samiddhamahānagaraṃ viya hi nibbānanagaraṃ daṭṭhabbaṃ, sattaratanasamannāgato rājā cakkavatti viya sattabojjhaṅgaratanasamannāgato dhammarājā sammāsambuddho, paccantimanagaraṃ viya sakkāyanagaraṃ, tasmiṃ nagare kūṭarājaputto viya imassa bhikkhuno kūṭacittuppādo, kūṭarājaputtassa dhuttehi parivāritakālo viya imassa bhikkhuno pañcahi nīvaraṇehi samaṅgikālo, dve sīghadūtā viya samathakammaṭṭhānañca vipassanākammaṭṭhānañca, mahāyodhena sīse gahitakālo viya uppannapaṭhamajjhānasamādhinā niccalaṃ katvā cittaggahitakālo, yodhena sīse gahitamatte dhuttānaṃ disāsu palāyitvā dūrībhāvo viya paṭhamajjhānamhi uppannamatte nīvaraṇānaṃ dūrībhāvo, ‘‘karissāmi rañño sāsana’’nti sampaṭicchitamatte vissaṭṭhakālo viya jhānato vuṭṭhitakālo, amaccena rañño sāsanaṃ ārocitakālo viya samādhinā cittaṃ kammaniyaṃ katvā vipassanākammaṭṭhānassa vaḍḍhitakālo, tatthevassa tehi dvīhi dūtehi katābhisekassa setacchattaussāpanaṃ viya samathavipassanākammaṭṭhānaṃ nissāya arahattappattassa vimuttisetacchattussāpanaṃ veditabbaṃ.
Nagaranti kho bhikkhu imassetaṃ cātumahābhūtikassa kāyassa adhivacanantiādīsu pana cātumahābhūtikassātiādīnaṃ padānaṃ attho heṭṭhā vitthāritova. Kevalaṃ pana viññāṇarājaputtassa nivāsaṭṭhānattā ettha kāyo ‘‘nagara’’nti vutto, tasseva dvārabhūtattā cha āyatanāni ‘‘dvārānī’’ti, tesu dvāresu niccaṃ suppatiṭṭhitattā sati ‘‘dovāriko’’ti, kammaṭṭhānaṃ ācikkhantena dhammarājena pesitattā samathavipassanā ‘‘sīghaṃ dūtayuga’’nti. Ettha mahāyodho viya samatho, paṇḍitāmacco viya vipassanā veditabbā.
Majjhe siṅghāṭakoti nagaramajjhe siṅghāṭako. Mahābhūtānanti hadayavatthussa nissayabhūtānaṃ mahābhūtānaṃ . Vatthurūpassa hi paccayadassanatthamevetaṃ catumahābhūtaggahaṇaṃ kataṃ. Nagaramajjhe pana so rājakumāro viya sarīramajjhe hadayarūpasiṅghāṭake nisinno samathavipassanādūtehi arahattābhisekena abhisiñcitabbo vipassanāviññāṇarājaputto daṭṭhabbo. Nibbānaṃ pana yathābhūtasabhāvaṃ akuppaṃ adhikārīti katvā yathābhūtaṃ vacananti vuttaṃ. Ariyamaggo pana yādisova pubbabhāgavipassanāmaggo, ayampi aṭṭhaṅgasamannāgatattā tādisoyevāti katvā yathāgatamaggoti vutto. Idaṃ tāvettha dhammadesanatthaṃ ābhatāya upamāya saṃsandanaṃ.
Tassevatthassa pākaṭīkaraṇatthaṃ ābhatapakkhe pana idaṃ saṃsandanaṃ – ettha hi chadvārūpamā chaphassāyatanavasena dassanavisuddhipattaṃ khīṇāsavaṃ dassetuṃ ābhatā, nagarasāmiupamā pañcakkhandhavasena, siṅghāṭakūpamā catumahābhūtavasena, nagarūpamā tebhūmakadhammavasena dassanavisuddhipattaṃ khīṇāsavaṃ dassetuṃ ābhatā. Saṅkhepato panimasmiṃ sutte catusaccameva kathitaṃ. Sakalenapi hi nagarasambhārena dukkhasaccameva kathitaṃ, yathābhūtavacanena nirodhasaccaṃ, yathāgatamaggena maggasaccaṃ, dukkhassa pana pabhāvikā taṇhā samudayasaccaṃ. Desanāpariyosāne pañhapucchako bhikkhu sotāpattiphale patiṭṭhitoti.
9. Vīṇopamasuttavaṇṇanā
246. Navame yassa kassaci, bhikkhave, bhikkhussa vā bhikkhuniyā vāti idaṃ satthā yathā nāma mahākuṭumbiko mahantaṃ kasikammaṃ katvā, nipphannasasso gharadvāre maṇḍapaṃ katvā, ubhatosaṅghassa dānaṃ pavatteyya. Kiñcāpi tena ubhatosaṅghassa dānaṃ paṭṭhapitaṃ, dvīsu pana parisāsu santappitāsu sesajanampi santappetiyeva, evameva bhagavā samadhikāni cattāri asaṅkhyeyyāni pāramiyo pūretvā bodhimaṇḍe sabbaññutaññāṇaṃ adhigantvā pavattitavaradhammacakko jetavanamahāvihāre nisinno bhikkhuparisāya ceva bhikkhuniparisāya ca mahādhammayāgaṃ yajanto vīṇopamasuttaṃ ārabhi. Taṃ penetaṃ kiñcāpi dve parisā sandhāya āraddhaṃ, catunnampi pana parisānaṃ avāritaṃ. Tasmā sabbehipi sotabbañceva saddhātabbañca, pariyogāhitvā cassa attharaso vinditabboti.
Tattha chandotiādīsu chando nāma pubbuppattikā dubbalataṇhā, so rañjetuṃ na sakkoti . Aparāparaṃ uppajjamānā pana balavataṇhā rāgo nāma, so rañjetuṃ sakkoti. Daṇḍādānādīni kātuṃ asamattho pubbuppattiko dubbalakodho doso nāma. Tāni kātuṃ samattho aparāparuppattiko balavakodho paṭighaṃ nāma. Moho pana mohanasammohanavasena uppannaṃ aññāṇaṃ. Evamettha pañcahipi padehi tīṇi akusalamūlāni gahitāni. Tesu gahitesu sabbepi tammūlakā kilesā gahitāva honti. ‘‘Chando rāgo’’ti vā padadvayena aṭṭhalobhasahagatacittuppādā, ‘‘doso paṭigha’’nti padadvayena dve domanassasahagatacittuppādā, mohapadena lobhadosarahitā dve uddhaccavicikicchāsahagatacittuppādā gahitāti. Evaṃ sabbepi dvādasa cittuppādā dassitāva honti.
Sabhayoti kilesacorānaṃ nivāsaṭṭhānattā sabhayo. Sappaṭibhayoti vadhabandhanādīnaṃ kāraṇattā sappaṭibhayo. Sakaṇṭakoti rāgādīhi kaṇṭakehi sakaṇṭako. Sagahanoti rāgagahanādīhi sagahano. Ummaggoti devalokaṃ vā manussalokaṃ vā nibbānaṃ vā gacchantassa amaggo. Kummaggoti kucchitajegucchibhūtaṭṭhānagamanaekapadikamaggo viya apāyasampāpakattā kummaggo. Duhitikoti ettha ihitīti iriyanā, dukkhā ihiti etthāti, duhitiko. Yasmiñhi magge mūlaphalādikhādanīyaṃ vā sāyanīyaṃ vā natthi, tasmiṃ iriyanā dukkhā hoti, na sakkā taṃ paṭipajjitvā icchitaṭṭhānaṃ gantuṃ. Kilesamaggampi paṭipajjitvā na sakkā sampattibhavaṃ gantunti kilesamaggo duhitikoti vutto. Dvīhitikotipi pāṭho, esevattho.Asappurisasevitoti kokālikādīhi asappurisehi sevito.
Tato cittaṃ nivārayeti tehi cakkhuviññeyyehi rūpehi taṃ chandādivasena pavattacittaṃ asubhāvajjanādīhi upāyehi nivāraye. Cakkhudvārasmiñhi iṭṭhārammaṇe rāge uppanne asubhato āvajjantassa cittaṃ nivattati, aniṭṭhārammaṇe dose uppanne mettato āvajjantassa cittaṃ nivattati, majjhattārammaṇe mohe uppanne uddesaparipucchaṃ garuvāsaṃ āvajjantassa cittaṃ nivattati. Evaṃ asakkontena pana satthumahattataṃ dhammassa svākkhātatā saṅghassa suppaṭipatti ca āvajjitabbā. Satthumahattataṃ paccavekkhatopi hi dhammassa svākkhātataṃ saṅghassa suppaṭipattiṃ paccavekkhatopi cittaṃ nivattati. Tena vuttaṃ ‘‘asubhāvajjanādīhi upāyehi nivāraye’’ti.
Kiṭṭhanti kiṭṭhaṭṭhāne uppannasassaṃ. Sampannanti paripuṇṇaṃ sunipphannaṃ. Kiṭṭhādoti sassakhādako . Evameva khoti ettha sampannakiṭṭhaṃ viya pañca kāmaguṇā daṭṭhabbā, kiṭṭhādo goṇo viya kūṭacittaṃ, kiṭṭhārakkhassa pamādakālo viya bhikkhuno chasu dvāresu satiṃ pahāya vicaraṇakālo, kiṭṭhārakkhassa pamādamāgamma goṇena gahitagabbhassa kiṭṭhassa khāditattā sassasāmino sassaphalānadhigamo viya chadvārarakkhikāya satiyā vippavāsamāgamma pañcakāmaguṇaṃ assādentena cittena kusalapakkhassa nāsitattā bhikkhuno sāmaññaphalādhigamābhāvo veditabbo.
Uparighaṭāyanti dvinnaṃ siṅgānaṃ antare. Suniggahitaṃ niggaṇheyyāti ghaṭāyaṃ patiṭṭhite nāsārajjuke suṭṭhu niggahitaṃ katvā niggaṇheyya. Daṇḍenāti muggarasadisena thūladaṇḍakena. Evañhi so bhikkhave goṇoti evaṃ so kiṭṭhārakkhassa pamādamanvāya yasmiṃ yasmiṃ khaṇe kiṭṭhaṃ otaritukāmo hoti, tasmiṃ tasmiṃ khaṇe evaṃ niggaṇhitvā tāḷetvā osajjanena nibbisevanabhāvaṃ upanīto goṇo.
Evameva khoti idhāpi sampannakiṭṭhamiva pañca kāmaguṇā daṭṭhabbā, kiṭṭhādo viya kūṭacittaṃ, kiṭṭhārakkhassa appamādo viya imassa bhikkhuno chasu dvāresu satiyā avissajjanaṃ, daṇḍo viya suttanto, goṇassa kiṭṭhābhimukhakāle daṇḍena tāḷanaṃ viya cittassa bahiddhā puthuttārammaṇābhimukhakāle anamataggiyadevadūtaādittaāsīvisūpamaanāgatabhayādīsu taṃ taṃ suttaṃ āvajjetvā cittuppādassa puthuttārammaṇato nivāretvā mūlakammaṭṭhāne otāraṇaṃ veditabbaṃ. Tenāhu porāṇā –
‘‘Subhāsitaṃ sutvā mano pasīdati,
Dameti naṃ pītisukhañca vindati;
Tadassa ārammaṇe tiṭṭhate mano,
Goṇova kiṭṭhādako daṇḍatajjito’’ti.
Udujitanti tajjitaṃ. Sudujitanti sutajjitaṃ, sujitantipi attho. Udu, sudūti idaṃ pana nipātamattameva. Ajjhattanti gocarajjhattaṃ. Santiṭṭhatītiādīsu paṭhamajjhānavasena santiṭṭhati, dutiyajjhānavasena sannisīdati, tatiyajjhānavasena ekodi hoti, catutthajjhānavasena samādhiyati. Sabbampi vā etaṃ paṭhamajjhānavasena veditabbaṃ. Ettāvatā hi sammāsambuddhena samathānurakkhaṇaindriyasaṃvarasīlaṃ nāma kathitaṃ.
Rañño vāti kassacideva paccantarañño vā. Saddaṃ suṇeyyāti paccūsakāle pabuddho kusalena vīṇāvādakena vādiyamānāya madhurasaddaṃ suṇeyya. Rajanīyotiādīsu cittaṃ rañjetīti rajanīyo. Kāmetabbatāya kamanīyo. Cittaṃ madayatīti madanīyo. Cittaṃ mucchitaṃ viya karaṇato mucchiyatīti mucchanīyo. Ābandhitvā viya gahaṇato bandhatītibandhanīyo. Alaṃ me, bhoti vīṇāya saṇṭhānaṃ disvā taṃ anicchanto evamāha. Upadhāraṇeti veṭṭhake. Koṇanti caturassaṃ sāradaṇḍakaṃ.
So taṃ vīṇanti so rājā ‘‘āharatha naṃ vīṇaṃ, ahamassā saddaṃ pasissāmī’’ti taṃ vīṇaṃ gahetvā. Dasadhā vātiādīsu paṭhamaṃ tāva dasadhā phāleyya, athassā saddaṃ apassanto satadhā phāleyya, tathāpi apassanto sakalikaṃ sakalikaṃ kareyya, tathāpi apassanto ‘‘sakalikā jhāyissanti, saddo pana nikkhamitvā palāyissati, tadā naṃ passissāmī’’ti agginā ḍaheyya. Tathāpi apassanto ‘‘sallahukāni masicuṇṇāni vātena bhassissanti, saddo sāradhaññaṃ viya pādamūle patissati, tadā naṃ passissāmī’’ti mahāvāte vā ophuneyya. Tathāpi apassanto ‘‘masicuṇṇāni yathodakaṃ gamissanti, saddo pana pāraṃ gacchanto puriso viya nikkhamitvā tarissati, tadā naṃ passissāmī’’ti nadiyā vā sīghasotāya pavāheyya.
Evaṃ vadeyyāti sabbehipimehi upāyehi apassanto te manusse evaṃ vadeyya. Asatī kirāyanti asatī kira ayaṃ vīṇā, lāmikāti attho. Asatīti lāmakādhivacanametaṃ. Yathāha –
‘‘Asā lokitthiyo nāma, velā tāsaṃ na vijjati;
Sārattā ca pagabbhā ca, sikhī sabbaghaso yathā’’ti. (jā. 1.1.61);
Yathevaṃ yaṃkiñci vīṇā nāmāti na kevalañca vīṇāyeva lāmikā, yatheva pana ayaṃ vīṇā nāma, evaṃ yaṃkiñci aññampi tantibaddhaṃ, sabbaṃ taṃ lāmakamevāti attho. Evameva khoti ettha vīṇā viya pañcakkhandhā daṭṭhabbā, rājā viya yogāvacaro. Yathā so rājā taṃ vīṇaṃ dasadhā phālanato paṭṭhāya vicinanto saddaṃ adisvā vīṇāya anatthiko hoti, evaṃ yogāvacaro pañcakkhandhe sammasanto ahanti vā mamanti vā gahetabbaṃ apassanto khandhehi anatthiko hoti. Tenassa taṃ khandhasammasanaṃ dassento rūpaṃ samanvesati yāvatā rūpassa gatītiādimāha.
Tattha samanvesatīti pariyesati. Yāvatā rūpassa gatīti yattakā rūpassa gati. Tattha gatīti gatigati, sañjātigati, salakkhaṇagati, vibhavagati, bhedagatīti pañcavidhā honti. Tattha idaṃ rūpaṃ nāma heṭṭhā avīcipariyantaṃ katvā upari akaniṭṭhabrahmalokaṃ anto katvā etthantare saṃsarati vattati, ayamassa gatigati nāma.
Ayaṃ pana kāyo neva padumagabbhe, na puṇḍarīkanīluppalādīsu sañjāyati, āmāsayapakkāsayānaṃ pana antare bahalandhakāre duggandhapavanavicarite paramajegucche okāse pūtimacchādīsu kimi viya sañjāyati , ayaṃ rūpassa sañjātigati nāma.
Duvidhaṃ pana rūpassa lakkhaṇaṃ, ‘‘ruppatīti kho, bhikkhave, tasmā rūpa’’nti (saṃ. ni. 3.79) evaṃ vutta ruppanasaṅkhātaṃ paccattalakkhaṇañca aniccādibhedaṃ sāmaññalakkhaṇañca, ayamassa salakkhaṇagati nāma.
‘‘Gati migānaṃ pavanaṃ, ākāso pakkhinaṃ gati;
Vibhavo gati dhammānaṃ, nibbānaṃ arahato gatī’’ti. (pari. 339) –
Evaṃ vutto rūpassa abhāvo vibhavagati nāma. Yo panassa bhedo, ayaṃ bhedagati nāma. Vedanādīsupi eseva nayo. Kevalañhettha upari yāva bhavaggā tesaṃ sañjātigati, salakkhaṇagatiyañca vedayitasañjānanaabhisaṅkharaṇavijānanavasena paccattalakkhaṇaṃ veditabbaṃ.
Tampi tassa na hotīti yadetaṃ rūpādīsu ahanti vā mamanti vā asmīti vā evaṃ niddiṭṭhaṃ diṭṭhitaṇhāmānaggāhattayaṃ, tampi tassa khīṇāsavassa na hotīti yathānusandhināva suttāgataṃ. Tena vuttaṃ mahāaṭṭhakathāyaṃ –
‘‘Ādimhi sīlaṃ kathitaṃ, majjhe samādhibhāvanā;
Pariyosāne ca nibbānaṃ, esā vīṇopamā kathā’’ti.
No comments:
Post a Comment