Sunday, December 20, 2015

Tập IV-SÁU XỨ - Chương I-Tương Ưng SÁU XỨ [50 Kinh Thứ Tư] - Phẩm (19) RẮN ĐỘC - Bài 2 - Rathopamasuttaṃ - HỶ LẠC

[Bài 1- Nội (Tạp 7. Đại 2,43b)(S.iii, 180)
Bài 7- Dự Lưu (S.iii, 160)
Bài 8- A-la-hán (S.iii, 161)
Bài 9-10 Dục Được Đoạn Trừ (S.iii, 161)]


Chánh văn tiếng Việt:
IV. Phẩm Rắn Ðộc
198. II. Hỷ Lạc (S.iv,175)
1-2) ...
3) -- Này các Tỷ-kheo, đầy đủ được ba pháp ấy, một Tỷ-kheo ngay trong hiện tại, sống nhiều an lạc, hoan hỷ, và tạo nguyên nhân bắt đầu đoạn tận các lậu hoặc. Thế nào là ba? Hộ trì các căn, tiết độ trong ăn uống và chú tâm tỉnh giác.
4) Và này các Tỷ-kheo, thế nào là Tỷ-kheo hộ trì các căn? Ở đây, này các Tỷ-kheo, khi mắt thấy sắc, Tỷ-kheo không nắm giữ tướng chung, không nắm giữ tướng riêng. Những nguyên nhân gì khiến nhãn căn không được chế ngự, khiến tham ái, ưu bi, các ác bất thiện pháp khởi lên, Tỷ-kheo tự chế ngự những nguyên nhân ấy, hộ trì nhãn căn, thực hành hộ trì nhãn căn. Khi tai nghe tiếng... mũi ngửi hương... lưỡi nếm vị... thân cảm xúc.... ý nhận thức các pháp, vị ấy không nắm giữ tướng chung, không nắm giữ tướng riêng. Những nguyên nhân gì khiến ý căn không được chế ngự, khiến tham ái, ưu bi, các ác bất thiện pháp khởi lên, Tỷ-kheo tự chế ngự những nguyên nhân ấy, hộ trì ý căn, thực hành hộ trì ý căn.
5) Ví như, này các Tỷ-kheo, trên đất bằng, tại chỗ ngã tư, có chiếc xe đang đậu, thắng với ngựa hay, có roi ngựa đặc biệt đang sẵn sàng. Có người mã thuật sư thiện xảo, người đánh xe điều ngự các con ngựa đáng được điều ngự, leo lên xe ấy, tay trái nắm lấy dây cương, tay mặt cầm lấy roi ngựa, có thể đánh xe ngựa đi tới đi lui, như thế nào và tại chỗ nào theo ý mình muốn. Cũng vậy, này các Tỷ-kheo, Tỷ-kheo học hộ trì, học chế ngự, học điều ngự, học tịnh chỉ sáu căn này. Như vậy, này các Tỷ-kheo, là Tỷ-kheo hộ trì các căn.
6) Và này các Tỷ-kheo, thế nào là Tỷ-kheo tiết độ trong ăn uống?
Ở đây, này các Tỷ-kheo, Tỷ-kheo chân chánh giác sát thọ dụng món ăn không phải để vui đùa, không phải để đam mê, không phải để trang sức, không phải để tự làm đẹp mình, mà chỉ để thân này được an trú, được bảo dưỡng, khỏi bị thương hại, để hỗ trợ Phạm hạnh; vị ấy nghĩ rằng: "Như vậy, ta diệt trừ các cảm thọ cũ, không cho khởi lên các cảm thọ mới, và ta sẽ không có lỗi lầm, sống được an lạc".
7) Ví như, này các Tỷ-kheo, một người bôi thuốc vào một vết thương để chữa lành vết thương ấy. Ví như một người bôi dầu vào trục xe với mục đích để có thể chở đồ nặng. Cũng vậy, này các Tỷ-kheo, Tỷ-kheo chân chánh giác sát thọ dụng món ăn không phải để vui đùa, không phải để đam mê, không phải để trang sức, không phải để tự làm đẹp mình, mà chỉ để thân này được an trú, được bảo dưỡng, khỏi bị thương hại, để hỗ trợ Phạm hạnh; vị ấy nghĩ rằng: "Như vậy, ta diệt trừ các cảm thọ cũ, không cho khởi lên các cảm thọ mới, và ta sẽ không có lỗi lầm, sống được an lạc".
Như vậy, này các Tỷ-kheo, là Tỷ-kheo tiết độ trong ăn uống.
8) Và như thế nào, này các Tỷ-kheo, là Tỷ-kheo chú tâm tỉnh giác?
Ở đây, này các Tỷ-kheo, Tỷ-kheo ban ngày trong khi đi kinh hành hay ngồi, tâm trừ sạch các chướng ngại pháp. Ban đêm canh một, khi đi kinh hành hay ngồi, tâm trừ sạch các chướng ngại pháp. Ban đêm canh giữa, vị ấy nằm phía hông bên phải, trong dáng nằm con sư tử, hai chân để trên nhau, chánh niệm tỉnh giác, tác ý đến lúc thức dậy. Ban đêm trong canh cuối cùng, vị ấy thức dậy và trong khi đi kinh hành và ngồi, tâm trừ sạch các chướng ngại pháp.
Như vậy, này các Tỷ-kheo, là Tỷ-kheo chú tâm tỉnh giác.

9) Này các Tỷ-kheo, đầy đủ ba pháp ấy, Tỷ-kheo ngay trong hiện tại, sống nhiều an lạc, hoan hỷ, và tạo nguyên nhân bắt đầu đoạn tận các lậu hoặc.

Chánh văn Pāḷi:
2. Rathopamasuttaṃ
239. ‘‘Tīhi , bhikkhave, dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati, yoni cassa āraddhā hoti āsavānaṃ khayāya. Katamehi tīhi? Indriyesu guttadvāro hoti, bhojane mattaññū, jāgariyaṃ anuyutto.
‘‘Kathañca , bhikkhave, bhikkhu indriyesu guttadvāro hoti? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti, nānubyañjanaggāhī; yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ. Tassa saṃvarāya paṭipajjati; rakkhati cakkhundriyaṃ; cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati manindriyaṃ; manindriye saṃvaraṃ āpajjati. Seyyathāpi, bhikkhave, subhūmiyaṃ cātumahāpathe ājaññaratho yutto assa ṭhito odhastapatodo [odhatapatodo (syā. kaṃ.), odhasatapatodo (pī.)]. Tamenaṃ dakkho yoggācariyo assadammasārathi abhiruhitvā vāmena hatthena rasmiyo gahetvā, dakkhiṇena hatthena patodaṃ gahetvā, yenicchakaṃ yadicchakaṃ sāreyyapi paccāsāreyyapi. Evameva kho, bhikkhave, bhikkhu imesaṃ channaṃ indriyānaṃ ārakkhāya sikkhati , saṃyamāya sikkhati, damāya sikkhati, upasamāya sikkhati. Evaṃ kho, bhikkhave, bhikkhu indriyesu guttadvāro hoti.
‘‘Kathañca, bhikkhave, bhikkhu bhojane mattaññū hoti? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti – ‘neva davāya, na madāya, na maṇḍanāya, na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā, yāpanāya, vihiṃsūparatiyā, brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati, anavajjatā ca phāsuvihāro cā’ti. Seyyathāpi , bhikkhave, puriso vaṇaṃ ālimpeyya yāvadeva rohanatthāya [ropanatthāya (sī. pī.), sevanatthāya (syā. kaṃ.), gopanatthāya (ka.)], seyyathā vā pana akkhaṃ abbhañjeyya yāvadeva bhārassa nittharaṇatthāya; evaṃ kho, bhikkhave, bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti – ‘neva davāya, na madāya, na maṇḍanāya, na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā, yāpanāya, vihiṃsūparatiyā, brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati, anavajjatā ca phāsuvihāro cā’ti. Evaṃ kho, bhikkhave, bhikkhu bhojane mattaññū hoti.
‘‘Kathañca, bhikkhave, bhikkhu jāgariyaṃ anuyutto hoti? Idha, bhikkhave, bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasi karitvā. Rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Evaṃ kho, bhikkhave, bhikkhu jāgariyaṃ anuyutto hoti. Imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati, yoni cassa āraddhā hoti āsavānaṃ khayāyā’’ti. Dutiyaṃ.
Chú giải Pāḷi:
2. Rathopamasuttavaṇṇanā
239. Dutiye sukhasomanassabahuloti kāyikasukhañceva cetasikasomanassañca bahulaṃ assāti sukhasomanassabahulo. Yoni cassa āraddhā hotīti kāraṇañcassa paripuṇṇaṃ hoti.Āsavānaṃ khayāyāti idha āsavakkhayoti arahattamaggo adhippeto, tadatthāyāti attho. Odhastapatodoti rathamajjhe tiriyaṃ ṭhapitapatodo. Yenicchakanti yena disābhāgena icchati.Yadicchakanti yaṃ yaṃ gamanaṃ icchati. Sāreyyāti peseyya. Paccāsāreyyāti paṭivinivatteyya. Ārakkhāyāti rakkhaṇatthāya. Saṃyamāyāti veganiggahaṇatthāya. Damāyāti nibbisevanatthāya. Upasamāyāti kilesūpasamatthāya.
Evameva khoti ettha yathā akusalassa sārathino adante sindhave yojetvā visamamaggena rathaṃ pesentassa cakkānipi bhijjanti, akkhopi sindhavānañca khurā, attanāpi anayabyasanaṃ pāpuṇāti, na ca icchiticchitena gamanena sāretuṃ sakkoti ; evaṃ chasu indriyesu aguttadvāro bhikkhu na icchiticchitaṃ samaṇaratiṃ anubhavituṃ sakkoti. Yathā pana cheko sārathi dante sindhave yojetvā, same bhūmibhāge rathaṃ otāretvā rasmiyo gahetvā, sindhavānaṃ khuresu satiṃ ṭhapetvā, patodaṃ ādāya nibbisevane katvā, pesento icchiticchitena gamanena sāreti. Evameva chasu indriyesu guttadvāro bhikkhu imasmiṃ sāsane icchiticchitaṃ samaṇaratiṃ anubhoti, sace aniccānupassanābhimukhaṃ ñāṇaṃ pesetukāmo hoti, tadabhimukhaṃ ñāṇaṃ gacchati. Dukkhānupassanādīsupi eseva nayo.
Bhojane mattaññūti bhojanamhi pamāṇaññū. Tattha dve pamāṇāni – paṭiggahaṇapamāṇañca paribhogapamāṇañca. Tattha paṭiggahaṇapamāṇe dāyakassa vaso veditabbo, deyyadhammassa vaso veditabbo, attano thāmo jānitabbo. Evarūpo hi bhikkhu sace deyyadhammo bahuko hoti, dāyako appaṃ dātukāmo, dāyakassa vasena appaṃ gaṇhāti. Deyyadhammo appo, dāyako bahuṃ dātukāmo, deyyadhammassa vasena appaṃ gaṇhāti. Deyyadhammopi bahu, dāyakopi bahuṃ dātukāmo, attano thāmaṃ ñatvā pamāṇena gaṇhāti. So tāya paṭiggahaṇe mattaññutāya anuppannañca lābhaṃ uppādeti, uppannañca thāvaraṃ karoti dhammikatissamahārājakāle sattavassiko sāmaṇero viya.
Rañño kira pañcahi sakaṭasatehi guḷaṃ āhariṃsu. Rājā ‘‘manāpo paṇṇākāro, ayyehi vinā na khādissāmā’’ti aḍḍhateyyāni sakaṭasatāni mahāvihāraṃ pesetvā sayampi bhuttapātarāso agamāsi. Bheriyā pahaṭāya dvādasa bhikkhusahassāni sannipatiṃsu. Rājā ekamante ṭhito ārāmikaṃ pakkosāpetvā āha – ‘‘rañño nāma dāne pattapūrova pamāṇaṃ, gahitabhājanaṃpūretvāva dehi, sace koci mattapaṭiggahaṇe ṭhito na gaṇhāti, mayhaṃ āroceyyāsī’’ti.
Atheko mahāthero ‘‘mahābodhimahācetiyāni vandissāmī’’ti cetiyapabbatā āgantvā, vihāraṃ pavisanto mahāmaṇḍapaṭṭhāne bhikkhū guḷaṃ gaṇhante disvā pacchato āgacchantaṃ sāmaṇeraṃ āha, ‘‘natthi te guḷena attho’’ti. ‘‘Āma, bhante, natthī’’ti. Sāmaṇera mayaṃ maggakilantā, ekena kapiṭṭhaphalamattena piṇḍakena amhākaṃ atthoti. Sāmaṇero thālakaṃ nīharitvā therassa vassaggapaṭipāṭiyaṃ aṭṭhāsi. Ārāmiko gahaṇamānaṃ pūretvā ukkhipi, sāmaṇero aṅguliṃ cālesi. Tāta sāmaṇera, rājakulānaṃ dāne bhājanapūrameva pamāṇaṃ, thālakapūraṃ gaṇhāhīti. Āma, upāsaka, rājāno nāma mahajjhāsayā honti, amhākaṃ pana upajjhāyassa ettakeneva atthoti.
Rājā tassa kathaṃ sutvā, ‘‘kiṃ bho sāmaṇero bhaṇatī’’ti? Tassa santikaṃ gato. Ārāmiko āha – ‘‘sāmi, sāmaṇerassa bhājanaṃ khuddakaṃ, bahuṃ na gaṇhātī’’ti. Rājā āha, ‘‘ānītabhājanaṃ pūretvā gaṇhatha, bhante’’ti. Mahārāja, rājāno nāma mahajjhāsayā honti , ukkhittabhājanaṃ pūretvāva dātukāmā, amhākaṃ pana upajjhāyassa ettakeneva atthoti. Rājā cintesi – ‘‘ayaṃ sattavassikadārako, ajjāpissa mukhato khīragandho na muccati, gahetvā kuṭe vā kuṭumbe vā pūretvā svepi punadivasepi khādissāmāti na vadati, sakkā buddhasāsanaṃ pariggahetu’’nti purise āṇāpesi, ‘‘bho, pasannomhi sāmaṇerassa, itarānipi aḍḍhateyyāni sakaṭasatāni ānetvā saghaṃssa dethā’’ti.
Soyeva pana rājā ekadivasaṃ tittiramaṃsaṃ khāditukāmo cintesi – ‘‘sace ahaṃ aṅgārapakkaṃ tittiramaṃsaṃ khāditukāmosmīti aññassa kathessāmi, samantā yojanaṭṭhāne tittirasamugghātaṃ karissantī’’ti uppannaṃ pipāsaṃ adhivāsento tīṇi saṃvaccharāni vītināmesi. Athassa kaṇṇesu pubbo saṇṭhāsi, so adhivāsetuṃ asakkonto ‘‘atthi nu kho, bho, amhākaṃ koci upaṭṭhākupāsako sīlarakkhako’’ti pucchi . Āma, deva, atthi, tisso nāma so akhaṇḍasīlaṃ rakkhatīti. Atha naṃ vīmaṃsitukāmo pakkosāpesi. So āgantvā rājānaṃ vanditvā aṭṭhāsi. Tato naṃ āha – ‘‘tvaṃ, tāta, tisso nāmā’’ti? ‘‘Āma devā’’ti. Tena hi gacchāti. Tasmiṃ gate ekaṃ kukkuṭaṃ āharāpetvā ekaṃ purisaṃ āṇāpesi, ‘‘gaccha tissaṃ vadāhi, imaṃ tīhi pākehi pacitvā amhākaṃ upaṭṭhāpehī’’ti. So gantvā tathā avoca. So āha – ‘‘sace, bho, ayaṃ matako assa, yathā jānāmi, tathā pacitvā upaṭṭhaheyyaṃ. Pāṇātipātaṃ panāhaṃ na karomī’’ti. So āgantvā rañño ārocesi.
Rājā puna ‘‘ekavāraṃ gacchā’’ti pesesi. So gantvā, ‘‘bho, rājupaṭṭhānaṃ nāma bhāriyaṃ, mā evaṃ kari, punapi sīlaṃ sakkā samādātuṃ, paceta’’nti āha. Atha naṃ tisso avoca, ‘‘bho, ekasmiṃ nāma attabhāve dhuvaṃ ekaṃ maraṇaṃ, nāhaṃ pāṇātipātaṃ karissāmī’’ti. So punapi rañño ārocesi. Rājā tatiyampi pesetvā asampaṭicchantaṃ pakkosāpetvā attanā pucchi. Raññopi tatheva paṭivacanaṃ adāsi. Atha rājā purise āṇāpesi, ‘‘ayaṃ rañño āṇaṃ kopeti, gacchathetassa āghātanabhaṇḍikāyaṃ ṭhapetvā, sīsaṃ chindathā’’ti. Raho ca pana nesaṃ saññamadāsi – ‘‘imaṃ santajjayamānā netvā sīsamassa āghātanabhaṇḍikāyaṃ ṭhapetvā āgantvā mayhaṃ ārocethā’’ti.
Te taṃ āghātanabhaṇḍikāyaṃ nipajjāpetvā tamassa kukkuṭaṃ hatthesu ṭhapayiṃsu. So taṃ hadaye ṭhapetvā ‘‘ahaṃ, tāta, mama jīvitaṃ tuyhaṃ demi, tava jīvitaṃ ahaṃ gaṇhāmi, tvaṃ nibbhayo gacchā’’ti vissajjesi. Kukkuṭo pakkhe papphoṭetvā ākāsena gantvā vaṭarukkhe nilīyi. Tassa kukkuṭassa abhayadinnaṭṭhānaṃ kukkuṭagiri nāma jātaṃ.
Rājā taṃ pavattiṃ sutvā amaccaputtaṃ pakkosāpetvā sabbābharaṇehi alaṅkaritvā āha – ‘‘tāta, mayā tvaṃ etadatthameva vīmaṃsito, mayhaṃ tittiramaṃsaṃ khāditukāmassa tīṇi saṃvaccharāni atikkantāni, sakkhissasi me tikoṭiparisuddhaṃ katvā upaṭṭhāpetu’’nti. ‘‘Etaṃ nāma, deva, mayhaṃ kamma’’nti nikkhamitvā dvārantare ṭhito ekaṃ purisaṃ pātova tayo tittire gahetvā pavisantaṃ disvā, dve kahāpaṇe datvā tittire ādāya parisodhetvā, jīrakādīhi vāsetvā, aṅgāresu supakke pacitvā rañño upaṭṭhāpesi. Rājā mahātale sirīpallaṅke nisinnova ekaṃ gahetvā thokaṃ chinditvā mukhe pakkhipi, tāvadevassa sattarasaharaṇīsahassāni pharitvā aṭṭhāsi.
Tasmiṃ samaye bhikkhusaṅghaṃ saritvā, ‘‘mādiso nāma pathavissaro rājā tittiramaṃsaṃ khāditukāmo tīṇi saṃvaccharāni na labhi, apaccamāno bhikkhusaṅgho kuto labhissatī’’ti? Mukhe pakkhittakkhaṇḍaṃ bhūmiyaṃ chaḍḍesi. Amaccaputto jaṇṇukehi patitvā mukhena gaṇhi. Rājā ‘‘apehi, tāta, jānāmahaṃ tava niddosabhāvaṃ, iminā nāma kāraṇena mayā etaṃ chaḍḍita’’nti kathetvā, ‘‘sesakaṃ tatheva saṅgopetvā ṭhapehī’’ti āha.
Punadivase rājakulūpako thero piṇḍāya pāvisi. Amaccaputto taṃ disvā pattaṃ gahetvā rājagehaṃ pavesesi. Aññataro vuḍḍhapabbajitopi therassa pacchāsamaṇo viya hutvā anubandhanto pāvisi. Thero ‘‘raññā pakkosāpitabhikkhu bhavissatī’’ti pamajji. Amaccaputtopi ‘‘therassa upaṭṭhāko bhavissatī’’ti pamādaṃ āpajji. Tesaṃ nisīdāpetvā yāguṃ adaṃsu. Yāguyā pītāya rājā tittire upanesi. Thero ekaṃ gaṇhi, itaropi ekaṃ gaṇhi. Rājā ‘‘anubhāgo atthi, anāpucchitvā khādituṃ na yutta’’nti mahātheraṃ āpucchi. Thero hatthaṃ pidahi, mahallakatthero sampaṭicchi. Rājā anattamano hutvā katabhattakiccaṃ theraṃ pattaṃ ādāya anugacchanto āha – ‘‘bhante, kulagehaṃ āgacchantehi uggahitavattaṃ bhikkhuṃ gahetvā āgantuṃ vaṭṭatī’’ti. Thero tasmiṃ khaṇe aññāsi ‘‘na esa raññā pakkosāpito’’ti.
Punadivase upaṭṭhākasāmaṇeraṃ gahetvā pāvisi. Rājā tadāpi yāguyā pītāya tittire upanāmesi. Thero ekaṃ aggahesi, sāmaṇero aṅguliṃ cāletvā majjhe chindāpetvā ekakoṭṭhāsameva aggahesi. Rājā taṃ koṭṭhāsaṃ mahātherassa upanāmesi. Mahāthero hatthaṃ pidahi, sāmaṇeropi pidahi. Rājā avidūre nisīditvā khaṇḍākhaṇḍaṃ chinditvā khādanto ‘‘uggahitavatte nissāya diyaḍḍhatittire khādituṃ labhimhā’’ti āha. Tassa maṃse khāditamatteva kaṇṇehi pubbo nikkhami. Tato mukhaṃ vikkhāletvā sāmaṇeraṃ upasaṅkamitvā, ‘‘pasannosmi, tāta, aṭṭha te dhuvabhattāni demī’’ti āha. Ahaṃ, mahārāja, upajjhāyassa dammīti. Aparāni aṭṭha demīti. Tāni amhākaṃ ācariyassa dammīti. Aparānipi aṭṭha demīti. Tāni samānupajjhāyānaṃ dammīti. Aparānipi aṭṭha demīti. Tāni bhikkhusaṅghassa dammīti. Aparānipi aṭṭha demīti. Sāmaṇero adhivāsesi. Evaṃ paṭiggahaṇamattaṃ jānanto anuppannañceva lābhaṃ uppādeti, uppannañca thāvaraṃ karoti. Idaṃ paṭiggahaṇapamāṇaṃ nāma. Tattha paribhogapamāṇaṃ paccavekkhaṇapayojanaṃ, ‘‘idamatthiyaṃ bhojanaṃ bhuñjāmī’’ti pana paccavekkhitaparibhogassevapayojanattā paribhogapamāṇaṃyeva nāma, taṃ idha adhippetaṃ. Teneva paṭisaṅkhā yonisotiādimāha, itarampi pana vaṭṭatiyeva.
Sīhaseyyanti ettha kāmabhogiseyyā, petaseyyā, sīhaseyyā, tathāgataseyyāti catasso seyyā. Tattha ‘‘yebhuyyena, bhikkhave, kāmabhogī vāmena passena sentī’’ti (a. ni. 4.246) ayaṃkāmabhogiseyyā. Tesañhi yebhuyyena dakkhiṇapassena sayāno nāma natthi.
‘‘Yebhuyyena , bhikkhave, petā uttānā sentī’’ti (a. ni. 4.246) ayaṃ petaseyyā. Petā hi appamaṃsalohitattā aṭṭhisaṅghāṭajaṭitā ekena passena sayituṃ na sakkonti, uttānāva sayanti.
‘‘Yebhuyyena, bhikkhave, sīho migarājā naṅguṭṭhaṃ antarasatthimhi anupakkhipitvā dakkhiṇena passena sayatī’’ti ayaṃ sīhaseyyā. Tejussadattā hi sīho migarājā dve purimapāde ekasmiṃ, pacchimapāde ekasmiṃ ṭhāne ṭhapetvā naṅguṭṭhaṃ antarasatthimhi pakkhipitvā purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ sallakkhetvā dvinnaṃ purimapādānaṃ matthake sīsaṃ ṭhapetvā sayati , divasampi sayitvā pabujjhamāno na utrasanto pabujjhati, sīsaṃ pana ukkhipitvā purimapādādīnaṃ ṭhitokāsaṃ sallakkheti. Sace kiñci ṭhānaṃ vijahitvā ṭhitaṃ hoti, ‘‘nayidaṃ tuyhaṃ jātiyā sūrabhāvassa ca anurūpa’’nti anattamano hutvā tattheva sayati, na gocarāya pakkamati. Avijahitvā ṭhite pana ‘‘tuyhaṃ jātiyā ca sūrabhāvassa ca anurūpamida’’nti haṭṭhatuṭṭho uṭṭhāya sīhavijambhitaṃ vijambhitvā kesarabhāraṃ vidhunitvā tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati.
Catutthajjhānaseyyā pana tathāgataseyyāti vuccati. Tāsu idha sīhaseyyā āgatā. Ayañhi tejussadairiyāpathattā uttamaseyyā nāma.
Pāde pādanti dakkhiṇapāde vāmapādaṃ. Accādhāyāti atiādhāya, īsakaṃ atikkamma ṭhapetvā. Gopphakena hi gopphake, jāṇunā vā jāṇumhi saṅghaṭṭiyamāne abhiṇhaṃ vedanā uppajjati, cittaṃ ekaggaṃ na hoti, seyyā aphāsukā hoti. Yathā pana na saṅghaṃṭṭeti, evaṃ atikkamma ṭhapite vedanā nuppajjati, cittaṃ ekaggaṃ hoti, seyyā phāsukā hoti. Tasmā evaṃ seyyaṃ kappeti.
Sato sampajānoti satiyā ceva sampajaññena ca samannāgato. Kathaṃ niddāyanto sato sampajāno hotīti? Satisampajaññassa appahānena. Ayañhi divasañceva sakalayāmañca āvaraṇīyehi dhammehi cittaṃ parisodhetvā paṭhamayāmāvasāne caṅkamā oruyha pāde dhovantopi mūlakammaṭṭhānaṃ avijahantova dhovati, taṃ avijahantova dvāraṃ vivarati, mañce nisīdati, avijahantova niddaṃ okkamati. Pabujjhanto pana mūlakammaṭṭhānaṃ gahetvāva pabujjhati. Evaṃ niddaṃ okkamantopi sato sampajāno hoti. Evaṃ pana ñāṇadhātukanti na rocayiṃsu.
Vuttanayena panesa cittaṃ parisodhetvā paṭhamayāmāvasāne ‘‘upādinnakaṃ sarīraṃ niddāya samassāsessāmī’’ti caṅkamā oruyha mūlakammaṭṭhānaṃ avijahantova pāde dhovati, dvāraṃ vivarati, mañce pana nisīditvā mūlakammaṭṭhānaṃ pahāya, ‘‘khandhāva khandhesu, dhātuyova dhātūsu paṭihaññantī’’ti senāsanaṃ paccavekkhanto kamena niddaṃ okkamati, pabujjhanto pana mūlakammaṭṭhānaṃ gahetvāva pabujjhati. Evaṃ niddaṃ okkamantopi sato sampajāno nāma hotīti veditabbo.
Iti imasmiṃ sutte tivaṅgikā pubbabhāgavipassanāva kathitā. Ettakeneva pana vosānaṃ anāpajjitvā tāneva indriyabalabojjhaṅgāni samodhānetvā vipassanaṃ vaḍḍhetvā bhikkhu arahattaṃ pāpuṇātīti. Evaṃ yāva arahattā desanā kathetabbā.

No comments:

Post a Comment