Tuesday, December 22, 2015

Tập IV-SÁU XỨ - Chương I-Tương Ưng SÁU XỨ [50 Kinh Thứ Tư] - Phẩm (19) Āsīvisavaggo - RẮN ĐỘC - Bài 3-4 -5

[Bài 1- Nội (Tạp 7. Đại 2,43b)(S.iii, 180)
Bài 7- Dự Lưu (S.iii, 160)
Bài 8- A-la-hán (S.iii, 161)
Bài 9-10 Dục Được Đoạn Trừ (S.iii, 161)]


Chánh văn tiếng Việt:
199. III. Con Rùa (S.iv,177)
1-2) ...
3) -- Thuở xưa, này các Tỷ-kheo, có một con rùa, vào buổi chiều, đang đi kiếm mồi dọc theo bờ sông. Một con giả can, này các Tỷ-kheo, vào buổi chiều, cũng đi tìm mồi dọc theo bờ sông.
4) Này các Tỷ-kheo, con rùa từ đàng xa trông thấy con giả can đang đi tìm mồi, thấy vậy liền rụt bốn chân và thứ năm là cổ vào trong mai rùa của mình và nằm bất động, im lặng.
5) Này các Tỷ-kheo, con giả can từ đàng xa trông thấy con rùa, đi đến con rùa sau khi đến, đứng một bên và nghĩ rằng: "Khi nào con rùa này thò ra thân phần nào và cổ là thứ năm, ngay tại chỗ ấy, ta sẽ nắm lấy, bẻ gãy và ăn".
6) Nhưng, này các Tỷ-kheo, vì rằng con rùa không thò ra một thân phần nào và cổ là thứ năm, nên con giả can nhàm chán con rùa và bỏ đi, không nắm được cơ hội.
7) Cũng vậy, này các Tỷ-kheo, Ác ma thường xuyên không gián đoạn, đứng trong tư thế rình mò các Ông với ý nghĩ: "Rất có thể ta nắm được cơ hội để bắt gặp từ con mắt... từ cái lưỡi... hay từ ý".
8) Do vậy, này các Tỷ-kheo, hãy sống hộ trì các căn. Khi mắt thấy sắc, không nắm giữ tướng chung, không nắm giữ tướng riêng. Những nguyên nhân gì khiến nhãn căn không được chế ngự, khiến tham ái, ưu bi, các ác bất thiện pháp khởi lên, hãy tự chế ngự những nguyên nhân ấy, hộ trì nhãn căn, thực hành hộ trì nhãn căn. Khi tai nghe tiếng... mũi ngửi mùi... lưỡi nếm vị... thân cảm xúc... ý nhận thức các pháp, không nắm giữ tướng chung, không nắm giữ tướng riêng. Những nguyên nhân gì khiến ý căn không được chế ngự, khiến tham ái, ưu bi, các ác bất thiện pháp khởi lên, hãy tự chế ngự những nguyên nhân ấy, hộ trì ý căn, thực hành hộ trì ý căn. Này các Tỷ-kheo, khi nào các Ông sống hộ trì các căn, thời Ác ma nhàm chán các Ông và sẽ bỏ đi, không nắm giữ được cơ hội, như con giả can đối với con rùa.
Như rùa dấu thân phần,
Trong mai rùa của nó.
Cũng vậy, vị Tỷ-kheo,
Thâu nhóm mọi tâm tư,
Không nương tựa một ai,
Không hại một người nào,
Hoàn toàn đạt tịch tịnh,
Không nói xấu một ai.
200. IV. Khúc Gỗ (1) (S.iv,179)
1) Một thời Thế Tôn trú ở Kosambi, trên bờ sông Gangà.
2) Thế Tôn thấy một khúc gỗ lớn trôi theo dòng nước sông Hằng, thấy vậy liền gọi các Tỷ-kheo:
-- Này các Tỷ-kheo, các Ông có thấy khúc gỗ to lớn này đang trôi theo dòng nước sông Hằng không?
-- Thưa có, bạch Thế Tôn.
3) -- Này các Tỷ-kheo, nếu khúc gỗ không đâm vào bờ bên này, không đâm vào bờ bên kia, không chìm giữa dòng, không mắc cạn trên miếng đất nổi, không bị loài Người nhặt lấy, không bị phi nhân nhặt lấy, không bị mắc vào xoáy nước, không bị mục bên trong; như vậy, này các Tỷ-kheo, khúc gỗ ấy sẽ hướng về biển, sẽ xuôi theo biển, sẽ nghiêng nhập vào biển. Vì sao? Vì rằng, này các Tỷ-kheo, dòng sông Hằng hướng về biển, xuôi theo biển, nghiêng trôi về biển. Cũng vậy, này các Tỷ-kheo, nếu các Ông không đâm vào bờ bên này, không đâm vào bờ bên kia, không chìm giữa dòng, không mắc cạn trên miếng đất nổi, không bị loài Người nhặt lấy, không bị phi nhân nhặt lấy, không bị mắc vào xoáy nước, không bị mục bên trong; như vậy, này các Tỷ-kheo, các Ông sẽ hướng về Niết-bàn, sẽ xuôi theo Niết-bàn, sẽ nghiêng nhập vào Niết-bàn. Vì sao? Vì rằng, này các Tỷ-kheo, chánh kiến hướng về Niết-bàn, xuôi theo Niết-bàn, nghiêng nhập vào Niết-bàn.
4) Khi được nghe nói vậy, một Tỷ-kheo bạch Thế Tôn:
-- Bạch Thế Tôn, bờ bên này là gì? Bờ bên kia là gì? Thế nào là chìm giữa dòng? Thế nào là mắc cạn trên miếng đất nổi? Thế nào là bị loài Người nhặt lấy? Thế nào là bị phi nhân nhặt lấy? Thế nào là bị mắc vào xoáy nước? Thế nào là bị mục nát bên trong?
5) -- Bờ bên này, này Tỷ-kheo, là đồng nghĩa với sáu nội xứ này.
6) Bờ bên kia, này Tỷ-kheo, là đồng nghĩa với sáu ngoại xứ.
7) Bị chìm giữa dòng, này Tỷ-kheo, là đồng nghĩa với hỷ tham.
8) Bị mắc cạn trên miếng đất nổi, này Tỷ-kheo, là đồng nghĩa với ngã mạn.
9) Và này Tỷ-kheo, thế nào là bị người nhặt lấy? Ở đây, Tỷ-kheo sống quá liên hệ với cư sĩ, chung vui, chung buồn, an lạc khi họ an lạc, đau khổ khi họ bị đau khổ, tự trói buộc mình trong các công việc phải làm được khởi lên của họ. Ðây gọi là Tỷ-kheo bị loài Người nhặt lấy.
10) Và thế nào, này Tỷ-kheo, là bị phi nhân nhặt lấy? Ở đây, Tỷ-kheo sống Phạm hạnh với ước nguyện được sanh cộng trú với một hạng chư Thiên: "Mong rằng với giới luật này, với cấm giới này, với khổ hạnh này, với Phạm hạnh này, ta sẽ trở thành Thiên nhân hay một loài chư Thiên!" Ðây, này Tỷ-kheo, được gọi là bị phi nhân nhặt lấy.
11) Bị mắc vào xoáy nước, này Tỷ-kheo, là đồng nghĩa với năm dục công đức.
12) Và này Tỷ-kheo, thế nào là bị mục nát bên trong? Ở đây, này Tỷ-kheo, có người thọ tà giới, theo ác pháp, bất tịnh, có những hành vi đáng nghi ngờ, có những hành động che đậy, không phải Sa-môn nhưng hiện tướng Sa-môn, không phải Phạm hạnh nhưng hiện tướng Phạm hạnh, nội tâm bị hủ bại, đầy dục vọng, là một đống rác bẩn. Ðây, này Tỷ-kheo, được gọi là bị mục nát bên trong.
11) Lúc bấy giờ Nanda, người chăn bò, đứng không xa Thế Tôn bao nhiêu.
12) Rồi người chăn bò Nanda bạch Thế Tôn:
-- Bạch Thế Tôn, con không đâm vào bờ bên này, con không đâm vào bờ bên kia, con không bị chìm giữa dòng, con không bị mắc cạn trên miếng đất nổi, con không bị loài Người nhặt lấy, con không bị phi nhân nhặt lấy, con không bị mắc vào xoáy nước, con không bị mục nát bên trong. Bạch Thế Tôn, mong Thế Tôn cho con được xuất gia với Thế Tôn, được thọ đại giới.
13) -- Này Nanda, hãy đem trả các con bò cho người chủ.
-- Bạch Thế Tôn, chúng sẽ đi trở về. Các bò mẹ đang trông mong gặp lại các con bê của chúng.
-- Tuy vậy, này Nanda, Ông hãy trả lui các con bò cho những người chủ.
14) Rồi Nanda, người chăn bò, sau khi trả lui các con bò cho những người chủ, đi đến Thế Tôn; sau khi đến, bạch Thế Tôn:
-- Bạch Thế Tôn, các con bò đã được trả lui cho những người chủ. Bạch Thế Tôn, xin hãy cho con được xuất gia với Thế Tôn. Hãy cho con thọ đại giới.
15) Nanda, người chăn bò được xuất gia với Thế Tôn, được thọ đại giới. Sau khi thọ đại giới không bao lâu, Tôn giả Nanda sống một mình, an tịnh...
16) Tôn giả Nanda trở thành một vị A-la-hán nữa.

201. V. Khúc Gỗ (2) (S.iv,181)
1) Như vầy tôi nghe.
Một thời Thế Tôn ở tại Kimbilà, trên bờ sông Hằng.
2) Thế Tôn thấy một khúc gỗ trôi theo dòng nước sông Hằng, thấy vậy, liền gọi các Tỷ-kheo:
-- Này các Tỷ-kheo, các Ông có thấy khúc gỗ lớn này bị trôi theo dòng nước sông Hằng?
-- Thưa có, bạch Thế Tôn.
3) (Như kinh trước cho đến: Nghiêng nhập vào Niết-bàn).
4) Ðược nghe nói vậy, Tôn giả Kimbilà bạch Thế Tôn:
-- Bạch Thế Tôn, bờ bên này là gì?... (như trên) ...

12) -- Và này Kimbilà, thế nào là bị mục nát bên trong? Ở đây, này Kimbilà, Tỷ-kheo phạm một giới tội (àpatti), một giới tội không thể giải trừ. Này Kimbilà, đây gọi là mục nát bên trong.

Chánh văn Pāḷi:
3. Kummopamasuttaṃ
240. ‘‘Bhūtapubbaṃ, bhikkhave, kummo kacchapo sāyanhasamayaṃ anunadītīre gocarapasuto ahosi. Siṅgālopi [sigālopi (sī. syā. kaṃ. pī.)] kho, bhikkhave, sāyanhasamayaṃ anunadītīre gocarapasuto ahosi. Addasā kho, bhikkhave, kummo kacchapo siṅgālaṃ dūratova gocarapasutaṃ. Disvāna soṇḍipañcamāni aṅgāni sake kapāle samodahitvā appossukko tuṇhībhūto saṅkasāyati. Siṅgālopi kho, bhikkhave, addasa kummaṃ kacchapaṃ dūratova gocarapasutaṃ. Disvāna yena kummo kacchapo tenupasaṅkami; upasaṅkamitvā kummaṃ kacchapaṃ paccupaṭṭhito ahosi – ‘yadāyaṃ kummo kacchapo soṇḍipañcamānaṃ aṅgānaṃ aññataraṃ vā aññataraṃ vā aṅgaṃ abhininnāmessati, tattheva naṃ gahetvā uddālitvā khādissāmī’ti. Yadā kho, bhikkhave, kummo kacchapo soṇḍipañcamānaṃ aṅgānaṃ aññataraṃ vā aññataraṃ vā aṅgaṃ na abhininnāmi, atha siṅgālo kummamhā nibbijja pakkāmi, otāraṃ alabhamāno.
‘‘Evameva kho, bhikkhave, tumhepi māro pāpimā satataṃ samitaṃ paccupaṭṭhito – ‘appeva nāmāhaṃ imesaṃ cakkhuto vā otāraṃ labheyyaṃ…pe… jivhāto vā otāraṃ labheyyaṃ…pe… manato vā otāraṃ labheyya’nti. Tasmātiha, bhikkhave, indriyesu guttadvārā viharatha. Cakkhunā rūpaṃ disvā mā nimittaggāhino ahuvattha, mā anubyañjanaggāhino. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjatha, rakkhatha cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatha. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya mā nimittaggāhino ahuvattha, mā anubyañjanaggāhino. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjatha, rakkhatha manindriyaṃ, manindriye saṃvaraṃ āpajjatha. Yato tumhe, bhikkhave, indriyesu guttadvārā viharissatha, atha tumhehipi māro pāpimā nibbijja pakkamissati, otāraṃ alabhamāno – kummamhāva siṅgālo’’ti.
‘‘Kummo aṅgāni sake kapāle,
Samodahaṃ bhikkhu manovitakke;
Anissito aññamaheṭhayāno,
Parinibbuto nūpavadeyya kañcī’’ti. tatiyaṃ;
4. Paṭhamadārukkhandhopamasuttaṃ
241. Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati gaṅgāya nadiyā tīre. Addasā kho bhagavā mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamānaṃ. Disvāna bhikkhū āmantesi – ‘‘passatha no tumhe, bhikkhave, amuṃ mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamāna’’nti? ‘‘Evaṃ, bhante’’. ‘‘Sace so, bhikkhave, dārukkhandho na orimaṃ tīraṃ upagacchati, na pārimaṃ tīraṃ upagacchati, na majjhe saṃsīdissati, na thale ussīdissati, na manussaggāho gahessati, na amanussaggāho gahessati, na āvaṭṭaggāho gahessati, na antopūti bhavissati; evañhi so, bhikkhave, dārukkhandho samuddaninno bhavissati samuddapoṇo samuddapabbhāro. Taṃ kissa hetu? Samuddaninno, bhikkhave, gaṅgāya nadiyā soto samuddapoṇo samuddapabbhāro.
‘‘Evameva kho, bhikkhave, sace tumhepi na orimaṃ tīraṃ upagacchatha, na pārimaṃ tīraṃ upagacchatha; na majjhe saṃsīdissatha, na thale ussīdissatha, na manussaggāho gahessati, na amanussaggāho gahessati, na āvaṭṭaggāho gahessati, na antopūtī bhavissatha; evaṃ tumhe , bhikkhave, nibbānaninnā bhavissatha nibbānapoṇā nibbānapabbhārā. Taṃ kissa hetu? Nibbānaninnā, bhikkhave, sammādiṭṭhi nibbānapoṇā nibbānapabbhārā’’ti. Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca – ‘‘kiṃ nu kho, bhante, orimaṃ tīraṃ, kiṃ pārimaṃ tīraṃ, ko majjhe saṃsādo [saṃsīdo (ka.), saṃsīdito (syā. kaṃ.)], ko thale ussādo, ko manussaggāho, ko amanussaggāho, ko āvaṭṭaggāho, ko antopūtibhāvo’’ti?
‘‘‘Orimaṃ tīra’nti kho, bhikkhu, channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ. ‘Pārimaṃ tīra’nti kho , bhikkhu, channetaṃ bāhirānaṃ āyatanānaṃ adhivacanaṃ. ‘Majjhe saṃsādo’ti kho, bhikkhu, nandīrāgassetaṃ adhivacanaṃ. ‘Thale ussādo’ti kho, bhikkhu, asmimānassetaṃ adhivacanaṃ.
‘‘Katamo ca, bhikkhu, manussaggāho? Idha, bhikkhu, gihīhi saṃsaṭṭho [gihisaṃsaṭṭho (ka.)] viharati, sahanandī sahasokī, sukhitesu sukhito, dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu attanā tesu yogaṃ āpajjati. Ayaṃ vuccati, bhikkhu, manussaggāho.
‘‘Katamo ca, bhikkhu, amanussaggāho? Idha, bhikkhu, ekacco aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati – ‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti. Ayaṃ vuccati, bhikkhu, amanussaggāho. ‘Āvaṭṭaggāho’ti kho, bhikkhu, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ.
‘‘Katamo ca, bhikkhu, antopūtibhāvo? Idha, bhikkhu, ekacco dussīlo hoti pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārībrahmacāripaṭiñño antopūti avassuto kasambujāto. Ayaṃ vuccati, bhikkhu, ‘antopūtibhāvo’’’ti.
Tena kho pana samayena nando gopālako bhagavato avidūre ṭhito hoti. Atha kho nando gopālako bhagavantaṃ etadavoca – ‘‘ahaṃ kho, bhante, na orimaṃ tīraṃ upagacchāmi, na pārimaṃ tīraṃ upagacchāmi, na majjhe saṃsīdissāmi, na thale ussīdissāmi, na maṃ manussaggāho gahessati, na amanussaggāho gahessati, na āvaṭṭaggāho gahessati, na antopūti bhavissāmi. Labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampada’’nti. ‘‘Tena hi tvaṃ, nanda, sāmikānaṃ gāvo niyyātehī’’ti [nīyyādehīti (sī.), niyyādehīti (syā. kaṃ. pī.)]. ‘‘Gamissanti, bhante, gāvo vacchagiddhiniyo’’ti. ‘‘Niyyāteheva tvaṃ, nanda, sāmikānaṃ gāvo’’ti. Atha kho nando gopālako sāmikānaṃ gāvo niyyātetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘niyyātitā [niyyātā (syā. kaṃ. ka. sī. aṭṭha.)], bhante, sāmikānaṃ gāvo. Labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampada’’nti. Alattha kho nando gopālako bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno ca panāyasmā nando eko vūpakaṭṭho…pe… aññataro ca panāyasmā nando arahataṃ ahosīti. Catutthaṃ.
5. Dutiyadārukkhandhopamasuttaṃ
242. Ekaṃ samayaṃ bhagavā kimilāyaṃ [kimbilāyaṃ (sī. pī.), kimmilāyaṃ (syā. kaṃ.)] viharati gaṅgāya nadiyā tīre. Addasā kho bhagavā mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamānaṃ. Disvāna bhikkhū āmantesi – ‘‘passatha no tumhe, bhikkhave, amuṃ mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamāna’’nti? ‘‘Evaṃ bhante’’…pe… evaṃ vutte, āyasmā kimilo bhagavantaṃ etadavoca – kiṃ nu kho, bhante, orimaṃ tīraṃ…pe… katamo ca, kimila, antopūtibhāvo. Idha, kimila, bhikkhu aññataraṃ saṃkiliṭṭhaṃ āpattiṃ āpanno hoti yathārūpāya āpattiyā na vuṭṭhānaṃ paññāyati. Ayaṃ vuccati, kimila, antopūtibhāvoti. Pañcamaṃ.
Chú giải Pāḷi:
3. Kummopamasuttavaṇṇanā
240. Tatiye kummoti aṭṭhikummo. Kacchapoti tasseva vevacanaṃ. Anunadītīreti nadiyā anutīre. Gocarapasutoti ‘‘sace kiñci phalāphalaṃ labhissāmi, khādissāmī’’ti gocaratthāya pasuto ussukko tannibandho. Samodahitvāti samugge viya pakkhipitvā. Saṅkasāyatīti acchati. Samodahanti samodahanto ṭhapento. Idaṃ vuttaṃ hoti – yathā kummo aṅgāni sake kapāle samodahanto siṅgālassa otāraṃ na deti, na ca naṃ siṅgālo pasahati, evaṃ bhikkhu attano manovitakke sake ārammaṇakapāle samodahanto kilesamārassa otāraṃ na deti, na ca naṃ māro pasahati.
Anissitoti taṇhādiṭṭhinissayehi anissito. Aññamaheṭhayānoti aññaṃ kañci puggalaṃ aviheṭhento. Parinibbutoti kilesaparinibbānena parinibbuto. Nūpavadeyya kañcīti aññaṃ kañci puggalaṃ sīlavipattiyā vā ācāravipattiyā vā attānaṃ ukkaṃsetukāmatāya vā paraṃ vambhetukāmatāya vā na upavadeyya, aññadatthu pañca dhamme ajjhattaṃ upaṭṭhapetvā, ‘‘kālena vakkhāmi, no akālena, bhūtena vakkhāmi , no abhūtena, saṇhena vakkhāmi, no pharusena, atthasaṃhitena vakkhāmi, no anatthasaṃhitena, mettacitto vakkhāmi, no dosantaro’’ti evaṃ ullumpanasabhāvasaṇṭhiteneva cittena viharati.
4. Paṭhamadārukkhandhopamasuttavaṇṇanā
241. Catutthe addasāti gaṅgātīre paññattavarabuddhāsane nisinno addasa. Vuyhamānanti caturassaṃ tacchetvā pabbatantare ṭhapitaṃ vātātapena suparisukkhaṃ pāvussake meghe vassante udakena uplavitvā anupubbena gaṅgāya nadiyā sote patitaṃ tena sotena vuyhamānaṃ. Bhikkhū āmantesīti ‘‘iminā dārukkhandhena sadisaṃ katvā mama sāsane saddhāpabbajitaṃ kulaputtaṃ dassessāmī’’ti dhammaṃ desetukāmatāya āmantesi. Amuṃ mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamānanti idaṃ pana aṭṭhadosavimuttattā sotapaṭipannassa dārukkhandhassa apare samuddapattiyā antarāyakare aṭṭha dose dassetuṃ ārabhi.
Tatrassa evaṃ aṭṭhadosavimuttatā veditabbā – eko hi gaṅgāya nadiyā avidūre pabbatatale jāto nānāvallīhi paliveṭhito paṇḍupalāsataṃ āpajjitvā upacikādīhi khajjamāno tasmiṃyeva ṭhāne apaṇṇattikabhāvaṃ gacchati, ayaṃ dārukkhandho gaṅgaṃ otaritvā vaṅkaṭṭhānesu vilāsamāno sāgaraṃ patvā maṇivaṇṇe ūmipiṭṭhe sobhituṃ na labhati.
Aparo gaṅgātīre bahimūlo antosākho hutvā jāto, ayaṃ kiñcāpi kālena kālaṃ olambinīhi sākhāhi udakaṃ phusati, bahimūlattā pana gaṅgaṃ otaritvā vaṅkaṭṭhānesu vilāsamāno sāgaraṃ patvā maṇivaṇṇe ūmipiṭṭhe sobhituṃ na labhati.
Aparo majjhe gaṅgāya jāto, daḷhamūlena pana suppatiṭṭhito, bahi cassa gatā vaṅkasākhā nānāvallīhi ābaddhā, ayampi daḷhamūlattā bahiddhā vallīhi ābaddhattā ca gaṅgaṃ otaritvā…pe… sobhituṃ na labhati.
Aparo patitaṭṭhāneyeva vālikāya otthaṭo pūtibhāvaṃ āpajjati, ayampi gaṅgaṃ otaritvā…pe… na labhati.
Aparo dvinnaṃ pāsāṇānaṃ antare jātattā, sunikhāto viya niccalo ṭhito, āgatāgataṃ udakaṃ dvidhā phāleti, ayaṃ pāsāṇantare suṭṭhu patiṭṭhitattā gaṅgaṃ otaritvā…pe… na labhati.
Aparo abbhokāsaṭṭhāne nabhaṃ pūretvā vallīhi ābaddho ṭhito. Ekaṃ dve saṃvacchare atikkamitvā āgate mahoghe sakiṃ vā dvikkhattuṃ vā temeti, ayampi nabhaṃ pūretvā ṭhitatāya ceva ekassa vā dvinnaṃ vā saṃvaccharānaṃ accayena sakiṃ vā dvikkhattuṃ vā temanatāya ca gaṅgaṃ otaritvā…pe… na labhati.
Aparopi majjhe gaṅgāya dīpake jāto mudukkhandhasākho oghe āgate anusotaṃ nipajjitvā, udake gate sīsaṃ ukkhipitvā, naccanto viya tiṭṭhati. Yassatthāya sāgaro gaṅgaṃ evaṃ viya vadati, ‘‘bhoti gaṅge tvaṃ mayhaṃ candanasārasalaḷasārādīni nānādārūni āharasi, dārukkhandhaṃ pana nāharasī’’ti. Sulabho esa, deva, punavāre jānissāmīti. Punavāre tambavaṇṇena udakena āliṅgamānā viya āgacchati. Sopi tatheva anusotaṃ nipajjitvā, udake gate sīsaṃ ukkhipitvā, naccanto viya tiṭṭhati. Ayaṃ attano mudutāya gaṅgaṃ otaritvā…pe… na labhati.
Aparo gaṅgāya nadiyā tiriyaṃ patito vālikāya ottharito antarasetu viya bahūnaṃ paccayo jāto, ubhosu tīresu veḷunaḷakarañjakakudhādayo uplavitvā tattheva lagganti. Tathā nānāvidhā gacchā vuyhamānā bhinnamusalabhinnasuppaahikukkurahatthiassādikuṇapānipi tattheva lagganti. Mahāgaṅgāpi naṃ āsajja bhijjitvā dvidhā gacchati, macchakacchapakumbhīlamakarādayopi tattheva vāsaṃ kappenti. Ayampi tiriyaṃ patitvā mahājanassa paccayattakatabhāvena gaṅgaṃ otaritvā vaṅkaṭṭhānesu vilāsamāno sāgaraṃ patvā maṇivaṇṇe ūmipiṭṭhe sobhituṃ na labhati.
Iti bhagavā imehi aṭṭhahi dosehi vimuttattā sotapaṭipannassa dārukkhandhassa apare samuddapattiyā antarāyakare aṭṭha dose dassetuṃ amuṃmahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamānantiādimāha. Tattha na thale ussīdissatīti thalaṃ nābhiruhissati. Na manussaggāho gahessatīti ‘‘mahā vatāyaṃ dārukkhandho’’ti disvā, uḷumpena taramānā gantvā, gopānasīādīnaṃ atthāya manussā na gaṇhissanti. Na amanussaggāho gahessatīti ‘‘mahaggho ayaṃ candanasāro, vimānadvāre naṃ ṭhapessāmā’’ti maññamānā na amanussā gaṇhissanti.
Evameva khoti ettha saddhiṃ bāhirehi aṭṭhahi dosehi evaṃ opammasaṃsandanaṃ veditabbaṃ – gaṅgāya avidūre pabbatatale jāto tattheva upacikādīhi khajjamāno apaṇṇattikabhāvaṃ gatadārukkhandho viya hi ‘‘natthi dinna’’ntiādikāya micchādiṭṭhiyā samannāgato puggalo veditabbo. Ayañhi sāsanassa dūrībhūtattā ariyamaggaṃ oruyha samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.
Gaṅgātīre bahimūlo antosākho hutvā jāto viya acchinnagihibandhano samaṇakuṭimbikapuggalo daṭṭhabbo. Ayañhi ‘‘cittaṃ nāmetaṃ anibaddhaṃ, ‘samaṇomhī’ti vadantova gihī hoti, ‘gihīmhī’ti vadantova samaṇo hoti. Ko jānissati, kiṃ bhavissatī’’ti? Mahallakakāle pabbajantopi gihibandhanaṃ na vissajjeti. Mahallakapabbajitānañca sampatti nāma natthi. Tassa sace cīvaraṃ pāpuṇāti, antacchinnakaṃ vā jiṇṇadubbaṇṇaṃ vā pāpuṇāti. Senāsanampi vihārapaccante paṇṇasālā vā maṇḍapo vā pāpuṇāti. Piṇḍāya carantenāpi puttanattakānaṃ dārakānaṃ pacchato caritabbaṃ hoti, pariyante nisīditabbaṃ hoti. Tena so dukkhī dummano assūni muñcanto, ‘‘atthi me kulasantakaṃ dhanaṃ, kappati nu kho taṃ khādantena jīvitu’’nti cintetvā ekaṃ vinayadharaṃ pucchati – ‘‘kiṃ, bhante ācariya, attano santakaṃ vicāretvā khādituṃ kappati, no kappatī’’ti? ‘‘Natthettha doso, kappateta’’nti. So attano bhajamānake katipaye dubbace durācāre bhikkhū gahetvā, sāyanhasamaye antogāmaṃ gantvā, gāmamajjhe ṭhito gāmike pakkosāpetvā, ‘‘amhākaṃ payogato uṭṭhitaṃ āyaṃ kassa dethā’’ti āha. Bhante, tumhe pabbajitā, mayaṃ kassa dassāmāti? Kiṃ pabbajitānaṃ attano santakaṃ na vaṭṭatīti? Kuddāla-piṭakaṃ gahetvā, khettamariyādabandhanādīni karonto nānāppakāraṃ pubbaṇṇāparaṇṇañcevaphalāphale ca saṅgaṇhitvā, hemantagimhavassānesu yaṃ yaṃ icchati, taṃ taṃ pacāpetvā khādanto samaṇakuṭumbiko hutvā jīvati. Kevalamassa pañcacūḷakena dārakena saddhiṃ pādaparicārikāva ekā natthi. Ayaṃ puggalo kiñcāpi olambinīhi sākhāhi udakaṃ phusamāno antosākho rukkho viya cetiyaṅgaṇabodhiyaṅgaṇādīsu bhikkhūnaṃ kāyasāmaggiṃ deti, gihibandhanassa pana acchinnatāya bahimūlattā ariyamaggaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.
Gaṅgāya majjhe jāto bahiddhā vallīhi ābaddhavaṅkasākhā viya saṅghasantakaṃ nissāya jīvamāno bhinnājīvapuggalo daṭṭhabbo. Ekacco gihibandhanaṃ pahāya pabbajantopi sāruppaṭṭhāne pabbajjaṃ na labhati. Pabbajjā hi nāmesā paṭisandhiggahaṇasadisā. Yathā manussā yattha paṭisandhiṃ gaṇhanti, tesaṃyeva kulānaṃ ācāraṃ sikkhanti, evaṃ bhikkhūpi yesaṃ santike pabbajanti, tesaṃyeva ācāraṃ gaṇhanti. Tasmā ekacco asāruppaṭṭhāne pabbajitvā ovādānusāsanīuddesaparipucchādīhi paribāhiro hutvā pātova muṇḍaghaṭaṃ gahetvā udakatitthaṃ gacchati, ācariyupajjhāyānaṃ bhattatthāya khandhe pattaṃ katvā bhattasālaṃ gacchati, dubbacasāmaṇerehi saddhiṃ nānākīḷaṃ kīḷati, ārāmikadārakehi saṃsaṭṭho viharati.
So daharabhikkhukāle attano anurūpehi daharabhikkhūhi ceva ārāmikehi ca saddhiṃ saṅghabhogaṃ gantvā, ‘‘ayaṃ khīṇāsavehi asukarañño santikā paṭiggahitasaṅghabhogo, tumhe saṅghassa idañcidañca na detha, na hi tumhākaṃ pavattiṃ sutvā rājā vā rājamahāmattā vā attamanā bhavissanti, etha dāni idañcidañca karothā’’ti kuddāla-piṭakāni gāhāpetvā heṭṭhā taḷākamātikāsu kattabbakiccāni kārāpetvā bahuṃ pubbaṇṇāparaṇṇaṃ vihāraṃ pavesetvā ārāmikehi attano upakārabhāvaṃ saṅghassa ārocāpeti. Saṅgho ‘‘ayaṃ daharo bahūpakāro, imassasataṃ vā dvisataṃ vā dethā’’ti dāpeti. Iti so ito cito ca saṅghasantakeneva vaḍḍhanto bahiddhā ekavīsatividhāhi anesanāhi baddho ariyamaggaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.
Patitaṭṭhāneyeva vālikāya ottharitvā pūtibhāvaṃ āpāditarukkho viya ālasiyamahagghaso veditabbo. Evarūpañhi puggalaṃ āmisacakkhuṃ paccayalolaṃ vissaṭṭhaācariyupajjhāyavattaṃ uddesaparipucchāyonisomanasikāravajjitaṃ sandhāya pañca nīvaraṇāni atthato evaṃ vadanti – ‘‘bho, kassa santikaṃ gacchāmā’’ti? Atha thinamiddhaṃ uṭṭhāya evamāha – ‘‘kiṃ na passatha? Eso asukavihāravāsī kusītapuggalo asukaṃ nāma gāmaṃ gantvā yāgumatthake yāguṃ, pūvamatthake pūvaṃ, bhattamatthake bhattaṃ ajjhoharitvā vihāraṃ āgamma vissaṭṭhasabbavatto uddesādivirahito mañcaṃ upagacchanto mayhaṃ okāsaṃ karotī’’ti.
Tato kāmacchandanīvaraṇaṃ uṭṭhāyāha – ‘‘bho, tava okāse kate mayhaṃ katova hoti, idāneva so niddāyitvā kilesānurañjitova pabujjhitvā kāmavitakkaṃ vitakkessatī’’ti. Tato byāpādanīvaraṇaṃ uṭṭhāyāha – ‘‘tumhākaṃ okāse kate mayhaṃ katova hoti. Idāneva niddāyitvā vuṭṭhito ‘vattapaṭivattaṃ karohī’ti vuccamāno, ‘bho, ime attano kammaṃ akatvā amhesu byāvaṭā’ti nānappakāraṃ pharusavacanaṃ vadanto akkhīni nīharitvā vicarissatī’’ti. Tato uddhaccanīvaraṇaṃ uṭṭhāyāha – ‘‘tumhākaṃ okāse kate mayhaṃ katova hoti, kusīto nāma vātāhato aggikkhandho viya uddhato hotī’’ti. Atha kukuccanīvaraṇaṃ uṭṭhāyāha – ‘‘tumhākaṃ okāse kate mayhaṃ katova hoti, kusīto nāma kukkuccapakatova hoti, akappiye kappiyasaññaṃ kappiye ca akappiyasaññaṃ uppādetī’’ti. Atha vicikicchānīvaraṇaṃ uṭṭhāyāha – ‘‘tumhākaṃ okāse kate mayhaṃ katova hoti. Evarūpo hi aṭṭhasu ṭhānesu mahāvicikicchaṃ uppādesī’’ti. Evaṃ ālasiyamahagghasaṃ pañca nīvaraṇāni caṇḍasunakhādayo viya siṅgacchinnaṃ jaraggavaṃ ajjhottharitvā gaṇhanti. Sopi ariyamaggasotaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.
Dvinnaṃ pāsāṇānaṃ antare nikhātamūlākārena ṭhitarukkho viya diṭṭhiṃ uppādetvā ṭhito diṭṭhigatiko veditabbo. So hi ‘‘arūpabhave rūpaṃ atthi, asaññībhave cittaṃ pavattati, bahucittakkhaṇiko lokuttaramaggo, anusayo cittavippayutto, te ca sattā sandhāvanti saṃsarantī’’ti vadanto ariṭṭho viya kaṇṭakasāmaṇero viya ca vicarati. Pisuṇavāco pana hoti, upajjhāyādayo saddhivihārikādīhi bhindanto vicarati. Sopi ariyamaggasotaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.
Abbhokāse nabhaṃ pūretvā vallīhi ābaddho ṭhito ekaṃ dve saṃvacchare atikkamitvā āgate mahoghe sakiṃ vā dvikkhattuṃ vā temanarukkho viya mahallakakāle pabbajitvā paccante vasamāno dullabhasaṅghadassano ceva dullabhadhammassavano ca puggalo veditabbo. Ekacco hi vuḍḍhakāle pabbajito katipāhena upasampadaṃ labhitvā pañcavassakāle pātimokkhaṃ paguṇaṃ katvā dasavassakāle vinayadharattherassa santike vinayakathākāle maricaṃ vā harītakakhaṇḍaṃ vā mukhe ṭhapetvā bījanena mukhaṃ pidhāya niddāyanto nisīditvā lesakappena katavinayo nāma hutvā pattacīvaraṃ ādāya paccantaṃ gacchati. Tatra naṃ manussā sakkaritvā bhikkhudassanassa dullabhatāya ‘‘idheva, bhante, vasathā’’ti vihāraṃ kāretvā pupphūpagaphalūpagarukkhe ropetvā tattha vāsenti.
Atha mahāvihārasadisavihārā bahussutā bhikkhū, ‘‘janapade cīvararajanādīni katvā āgamissāmā’’ti tattha gacchanti. So te disvā, haṭṭhatuṭṭho vattapaṭivattaṃ katvā, punadivase ādāya bhikkhācāragāmaṃ pavisitvā, ‘‘asuko thero suttantiko, asuko abhidhammiko, asuko vinayadharo, asuko tepiṭako, evarūpe there kadā labhissatha, dhammasavanaṃ kārethā’’ti vadati. Upāsakā ‘‘dhammassavanaṃ kāressāmā’’ti vihāramaggaṃ sodhetvā, sappitelādīni ādāya, mahātheraṃ upasaṅkamitvā, ‘‘bhante, dhammassavanaṃ kāressāma, dhammakathikānaṃ vicārethā’’ti vatvā punadivase āgantvā dhammaṃ suṇanti.
Nevāsikatthero āgantukānaṃ pattacīvarāni paṭisāmento antogabbheyeva divasabhāgaṃ vītināmeti. Divākathiko uṭṭhito sarabhāṇako ghaṭena udakaṃ vamento viya sarabhāṇaṃ bhaṇitvā uṭṭhito, tampi so na jānāti. Rattikathiko sāgaraṃ khobhento viya rattiṃ kathetvā uṭṭhito, tampi so na jānāti. Paccūsakathiko kathetvā uṭṭhāsi, tampi so na jānāti. Pātova pana uṭṭhāya mukhaṃ dhovitvā, therānaṃ pattacīvarāni upanāmetvā, bhikkhācāraṃ upagacchanto mahātheraṃ āha – ‘‘bhante, divākathiko kataraṃ jātakaṃ nāma kathesi, sarabhāṇako kataraṃ suttaṃ nāma bhaṇi, rattikathiko kataraṃ dhammakathaṃ nāma kathesi, paccūsakathiko kataraṃ jātakaṃ nāma kathesi, khandhā nāma kati, dhātuyo nāma kati, āyatanā nāma katī’’ti. Evarūpo ekaṃ dve saṃvaccharāni atikkamitvā bhikkhudassanañceva dhammassavanañca labhantopi oghe āgate udakena sakiṃ vā dvikkhattuṃ vā temitarukkhasadiso hoti. So evaṃ saṅghadassanato ca dhammassavanato ca paṭikkamma dūre vasanto ariyamaggaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.
Majjhe gaṅgāya dīpake jāto mudurukkho viya madhurassarabhāṇakapuggalo veditabbo. So hi abhiññātāni abhiññātāni vessantarādīni jātakāni uggaṇhitvā, dullabhabhikkhudassanaṃ paccantaṃ gantvā, tattha dhammakathāya pasāditahadayena janena upaṭṭhiyamāno attānaṃ uddissa kate sampannapupphaphalarukkhe nandanavanābhirāme vihāre vasati. Athassa bhārahārabhikkhū taṃ pavattiṃ sutvā, ‘‘asuko kira evaṃ upaṭṭhākesu paṭibaddhacitto viharati. Paṇḍito bhikkhu paṭibalo buddhavacanaṃ vā uggaṇhituṃ, kammaṭṭhānaṃ vā manasikātuṃ, ānetvā tena saddhiṃ asukattherassa santike dhammaṃ uggaṇhissāma, asukattherassa santike kammaṭṭhāna’’nti tattha gacchanti.
So tesaṃ vattaṃ katvā sāyanhasamayaṃ vihāracārikaṃ nikkhantehi tehi ‘‘imaṃ, āvuso, cetiyaṃ tayā kārita’’nti puṭṭho, ‘‘āma, bhante’’ti vadati. ‘‘Ayaṃ bodhi, ayaṃ maṇḍapo, idaṃ uposathāgāraṃ, esā aggisālā, ayaṃ caṅkamo tayā kārito. Ime rukkhe ropāpetvā tayā nandanavanābhirāmo vihāro kārito’’ti. ‘‘Āma, bhante’’ti, vadati.
So sāyaṃ therupaṭṭhānaṃ gantvā vanditvā pucchati – ‘‘kasmā, bhante, āgatatthā’’ti? ‘‘Āvuso, taṃ ādāya gantvā, asukattherassa santike dhammaṃ uggaṇhitvā, asukattherassa santike kammaṭṭhānaṃ, asukasmiṃ nāma araññe samaggā samaṇadhammaṃ karissāmāti iminā kāraṇena āgatamhā’’ti. Sādhu, bhante, tumhe nāma mayhaṃ atthāya āgatā, ahampi ciranivāsena idha ukkaṇṭhito gacchāmi, pattacīvaraṃ gaṇhāmi, bhanteti. Āvuso, sāmaṇeradaharā maggakilantā, ajja vasitvā sve pacchābhattaṃ gamissāmāti. Sādhu, bhanteti punadivase tehi saddhiṃ piṇḍāya pavisati. Gāmavāsino ‘‘amhākaṃ ayyo bahū āgantuke bhikkhū gahetvā āgato’’ti āsanāni paññāpetvā yāguṃ pāyetvā sukhanisinnakathaṃ sutvā bhattaṃ adaṃsu. Therā ‘‘tvaṃ, āvuso, anumodanaṃ katvā nikkhama, mayaṃ udakaphāsukaṭṭhāne bhattakiccaṃ karissāmā’’ti nikkhantā.
Gāmavāsino anumodanaṃ sutvā pucchiṃsu, ‘‘kuto, bhante, therā āgatā’’ti? Ete amhākaṃ ācariyupajjhāyā samānupajjhāyā sandiṭṭhā sambhattāti. Kasmā āgatāti? Maṃ gahetvā gantukāmatāyāti. Tumhe pana gantukāmāti? Āmāvusoti. Kiṃ vadetha, bhante, amhehi kassa uposathāgāraṃ kāritaṃ, kassa bhojanasālā, kassa aggisālādayo kāritā, mayaṃ maṅgalāmaṅgalesu kassa santikaṃ gamissāmāti? Mahāupāsikāyopi tattheva nisīditvā assūni pavattayiṃsu. Daharo ‘‘tumhesu evaṃ dukkhitesu ahaṃ gantvā kiṃ karissāmi? There uyyojessāmī’’ti vihāraṃ gato.
Therāpi katabhattakiccā pattacīvarāni gahetvā nisinnā taṃ disvāva, ‘‘kiṃ, āvuso, cirāyasi, divā hoti, gacchāmā’’ti āhaṃsu. Āma, bhante, tumhe sukhitā, asukagehassa iṭṭhakāmūlaṃ ṭhitasaṇṭhāneneva ṭhitaṃ, asukagehādīnaṃ cittakammamūlādīni atthi, gatassāpi me cittavikkhepo bhavissati, tumhe purato gantvā asukavihāre cīvaradhovanarajanādīni karotha, ahaṃ tattha sampāpuṇissāmīti. Te tassa osakkitukāmataṃ ñatvā tvaṃ pacchā āgaccheyyāsīti pakkamiṃsu.
So there anugantvā nivatto vihārameva āgantvā bhojanasālādīni olokento vihāraṃ rāmaṇeyyakaṃ disvā cintesi – ‘‘sādhu vatamhi na gato. Sace agamissaṃ, koci, deva, dhammakathiko āgantvā , sabbesaṃ manaṃ bhinditvā, vihāraṃ attano nikāyasantakaṃ kareyya, atha mayā pacchā āgantvā etassa pacchato laddhapiṇḍaṃ bhuñjantena caritabbaṃ bhavissatī’’ti.
So aparena samayena suṇāti, ‘‘te kira bhikkhū gataṭṭhāne ekanikāyadvenikāyaekapiṭakadvepiṭakādivasena buddhavacanaṃ uggaṇhitvā aṭṭhakathācariyā jātā vinayadharā jātā sataparivārāpi sahassaparivārāpi caranti. Ye panettha samaṇadhammaṃ kātuṃ gatā, te ghaṭentā vāyamantā sotāpannā jātā, sakadāgāmino anāgāmino arahanto jātā, mahāsakkārena parinibbutā’’ti . So cintesi – ‘‘sace ahampi agamissaṃ, mayhampesā sampatti abhavissa, imaṃ pana ṭhānaṃ muñcituṃ asakkonto ativiya parihīnamhī’’ti. Ayaṃ puggalo attano mudutāya taṃ ṭhānaṃ amuñcanto ariyamaggaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.
Gaṅgāya nadiyā tiriyaṃ patitvā, vālikāya otthaṭabhāvena antarasetu viya hutvā, bahūnaṃ paccayo jātarukkho viya rathavinītamahāariyavaṃsacandopamādipaṭipadāsu aññataraṃ paṭipadaṃ uggahetvā ṭhito olīnavuttiko puggalo veditabbo. So hi taṃ paṭipattinissitaṃ dhammaṃ uggahetvā pakatiyā mañjussaro cittalapabbatādisadisaṃ mahantaṃ ṭhānaṃ gantvā cetiyaṅgaṇavattādīni karoti. Atha naṃ dhammassavanaggaṃ pattaṃ āgantukā daharā ‘‘dhammaṃ kathehī’’ti vadanti. So sammā uggahitaṃ dhammaṃ paṭipadaṃ dīpetvā katheti. Athassa paṃsukūlikapiṇḍapātikādayo sabbe theranavamajjhimā bhikkhū ‘‘aho sappuriso’’ti attamanā bhavanti.
So kassaci nidānamattaṃ, kassaci upaḍḍhagāthaṃ, kassaci gāthaṃ upaṭṭhāpento ayapaṭṭakena ābandhanto viya daharasāmaṇere saṅgaṇhitvā mahāthere upasaṅkamitvā, ‘‘bhante, ayaṃ porāṇakavihāro atthi, ettha koci tatruppādo’’ti?, Pucchati. Therā – ‘‘kiṃ vadesi, āvuso, catuvīsati karīsasahassāni tatruppādo’’ti. Bhante, tumhe evaṃ vadetha, uddhane pana aggipi na jalatīti. Āvuso, mahāvihāravāsīhi laddhā nāma evameva nassanti, na koci saṇṭhapetīti. Bhante, porāṇakarājūhi dinnaṃ khīṇāsavehi paṭiggahitaṃ kasmā ete nāsentīti? Āvuso, tādisena dhammakathikena sakkā bhaveyya laddhunti. Bhante, mā evaṃ vadetha, amhe paṭipattidīpakadhammakathikā nāma, tumhe maṃ ‘‘saṅghakuṭumbiko vihārupaṭṭhāko’’ti maññamānā kātukāmāti. Kiṃ nu kho, āvuso, akappiyametaṃ, tumhādisehi pana kathite amhākaṃ uppajjeyyāti? Tena hi, bhante, ārāmikesu āgatesu amhākaṃ bhāraṃ karotha, ekaṃ kappiyadvāraṃ kathessāmāti.
So pātova gantvā, sannipātasālāyaṃ ṭhatvā, ārāmikesu āgatesu ‘‘upāsakā asukakhette bhāgo kuhiṃ, asukakhette kahāpaṇaṃ kuhi’’ntiādīni vatvā, aññassa khettaṃ gahetvā, aññassa deti. Evaṃ anukkamena taṃ taṃ paṭisedhento tassa tassa dento tathā akāsi , yathā yāguhatthā pūvahatthā bhattahatthā telamadhuphāṇitaghatādihatthā ca attanova santikaṃ āgacchanti. Sakalavihāro ekakolāhalo hoti, pesalā bhikkhū nibbijja apakkamiṃsu.
Sopi ācariyupajjhāyehi vissaṭṭhakānaṃ bahūnaṃ dubbacapuggalānaṃ upajjhaṃ dento vihāraṃ pūreti. Āgantukā bhikkhū vihāradvāre ṭhatvāva ‘‘vihāre ke vasantī’’ti, pucchitvā, ‘‘evarūpā nāma bhikkhū’’ti sutvā bāhireneva pakkamanti. Ayaṃ puggalo sāsane tiriyaṃ nipannatāya mahājanassa paccayabhāvaṃ upagato ariyamaggaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.
Bhagavantaṃ etadavocāti ‘‘nibbānapabbhārā’’ti padena osāpitaṃ dhammadesanaṃ ñatvā anusandhikusalatāya etaṃ ‘‘kiṃ nu kho, bhante’’tiādivacanaṃ avoca. Tathāgatopi hi imissaṃ parisati nisinno ‘‘anusandhikusalo bhikkhu atthi, so maṃ pañhaṃ pucchissatī’’ti tasseva okāsakaraṇatthāya imasmiṃ ṭhāne desanaṃ niṭṭhāpesi.
Idāni orimaṃ tīrantiādinā nayena vuttesu ajjhattikāyatanādīsu evaṃ upagamanānupagamanādīni veditabbāni. ‘‘Mayhaṃ cakkhu-pasannaṃ, ahaṃ appamattakampi rūpārammaṇaṃpaṭivijjhituṃ sakkomī’’ti etaṃ nissāya cakkhuṃ assādentopi timirakavātādīhi upahatapasādo ‘‘amanāpaṃ mayhaṃ cakkhu, mahantampi rūpārammaṇaṃ vibhāvetuṃ na sakkomī’’ti domanassaṃ āpajjantopi cakkhāyatanaṃ upagacchati nāma. Aniccaṃ dukkhaṃ anattāti tiṇṇaṃ lakkhaṇānaṃ vasena vipassanto pana na upagacchati nāma. Sotādīsupi eseva nayo.
Manāyatane pana ‘‘manāpaṃ vata me mano, kiñci vāmato aggahetvā sabbaṃ dakkhiṇatova gaṇhātī’’ti vā ‘‘manena me cintitacintitassa alābho nāma natthī’’ti vā evaṃ assādentopi, ‘‘ducintitacintitassa me mano appadakkhiṇaggāhī’’ti evaṃ domanassaṃ uppādentopi manāyatanaṃ upagacchati nāma. Iṭṭhe pana rūpe rāgaṃ, aniṭṭhe paṭighaṃ uppādento rūpāyatanaṃ upagacchati nāma. Saddāyatanādīsupi eseva nayo.
Nandīrāgassetaṃ adhivacananti yathā hi majjhe saṃsīditvā thalaṃ pattaṃ dārukkhandhaṃ saṇhathūlavālikā pidahati, so puna sīsaṃ ukkhipituṃ na sakkoti, evaṃ nandīrāgena ābaddho puggalo catūsu mahāapāyesu patito mahādukkhena pidhīyati, so anekehipi vassasahassehi puna sīsaṃ ukkhipituṃ na sakkoti. Tena vuttaṃ ‘‘nandīrāgassetaṃ adhivacana’’nti.
Asmimānassetaṃ adhivacananti yathā hi thale āruḷho dārukkhandho heṭṭhā gaṅgodakena ceva upari vassena ca temento anukkamena sevālapariyonaddho ‘‘pāsāṇo nu kho esa khāṇuko’’ti vattabbataṃ āpajjati, evameva asmimānena unnato puggalo paṃsukūlikaṭṭhāne paṃsukūliko hoti, dhammakathikaṭṭhāne dhammakathiko, bhaṇḍanakārakaṭṭhāne bhaṇḍanakārako, vejjaṭṭhāne vejjo, pisuṇaṭṭhāne pisuṇo. So nānappakāraṃ anesanaṃ āpajjanto tāhi tāhi āpattīhi paliveṭhito ‘‘atthi nu kho assa abbhantare kiñci sīlaṃ, udāhu natthī’’ti vattabbataṃ āpajjati. Tena vuttaṃ ‘‘asmimānassetaṃ adhivacana’’nti.
Pañcannetaṃkāmaguṇānaṃ adhivacananti yathā hi āvaṭṭe patitadārukhandho antoyeva pāsāṇādīsu āhatasamabbhāhato bhijjitvā cuṇṇavicuṇṇaṃ hoti, evaṃ pañcakāmaguṇāvaṭṭe patitapuggalo catūsu apāyesu kammakāraṇakhuppipāsādidukkhehi āhatasamabbhāhato dīgharattaṃ cuṇṇavicuṇṇataṃ āpajjati. Tena vuttaṃ ‘‘pañcannetaṃ kāmaguṇānaṃ adhivacana’’nti.
Dussīloti nissīlo. Pāpadhammoti lāmakadhammo. Asucīti na suci. Saṅkassarasamācāroti ‘‘imassa maññe imassa maññe idaṃ kamma’’nti evaṃ parehi saṅkāya saritabbasamācāro. Saṅkāya vā paresaṃ samācāraṃ saratītipi saṅkassarasamācāro. Tassa hi dve tayo jane kathente disvā, ‘‘mama dosaṃ maññe kathentī’’ti tesaṃ samācāraṃ saṅkassarati dhāvatīti saṅkassarasamācāro.
Samaṇapaṭiññoti salākaggahaṇādīsu ‘‘kittakā vihāre samaṇā’’ti gaṇanāya āraddhāya ‘‘ahampi samaṇo, ahampi samaṇo’’ti paṭiññaṃ deti, salākaggahaṇādīni karoti.Brahmacāripaṭiññoti uposathapavāraṇādīsu ‘‘ahampi brahmacārī’’ti paṭiññāya tāni kammāni pavisati Antopūtīti vakkahadayādīsu apūtikassapi guṇānaṃ pūtibhāvena, antopūti.Avassutoti rāgena tinto. Kasambujātoti rāgādīhi kilesehi kacavarajāto.
Etadavocāti gogaṇaṃ gaṅgātīrābhimukhaṃ katvā parisapariyante ṭhito ādito paṭṭhāya yāva pariyosānā satthu dhammadesanaṃ sutvā, ‘‘satthā orimatīrādīnaṃ anupagacchantādivasena sakkā paṭipattiṃ pūretunti vadati. Yadi evaṃ pūretuṃ sakkā, ahaṃ pabbajitvā pūressāmī’’ti cintetvā etaṃ ‘‘ahaṃ kho, bhante’’tiādivacanaṃ avoca.
Vacchagiddhiniyoti vacchesu sasnehā thanehi khīraṃ paggharantehi vacchakasnehena sayameva gamissantīti. Niyyātehevāti niyyātehiyeva. Gāvīsu hi aniyyātitāsu gosāmikā āgantvā, ‘‘ekā gāvī na dissati, eko goṇo, eko vacchako na dissatī’’ti tuyhaṃ piṭṭhito piṭṭhito vicarissanti, iti te aphāsukaṃ bhavissati. Pabbajjā ca nāmesā saiṇassa na ruhati, aṇaṇā pabbajjā ca buddhādīhi saṃvaṇṇitāti dassanatthaṃ evamāha. Niyyātāti niyyātitā. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.
5. Dutiyadārukkhandhopamasuttavaṇṇanā
242. Pañcame kimilāyanti kimilānāmake nagare. Saṃkiliṭṭhanti paṭicchannakālato paṭṭhāya asaṃkiliṭṭhā nāma āpatti natthi, evarūpaṃ saṃkiliṭṭhaṃ āpattiṃ. Na vuṭṭhānaṃ paññāyatīti parivāsamānattaabbhānehi vuṭṭhānaṃ na dissati.

No comments:

Post a Comment